SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अरति चूर्णी श्रीउत्तरा ४ मयापि च नारकतिर्यग्भवभयादेच विद्यमानान्येव स्वयमपोहितानि इत्यतः शीतवातादिभिरभिहन्यमानोऽपि गाणी नो परि ल देवए, परिदेवणं णाम अहं अचेलो सीएण उण्हेण दंसेहिं वा पीडिज्जामि, जिण्णाणि पोत्ताणि, अतो अण्णाणि भविस्सति, परीषहः २ परीषहा- एत्य उदाहरणं महल्लेति दारं, सोवि अज्जरक्खिअपिता तस्स पुण आदी 'वीयभयं देवदत्ता' 'दट्ठण चेडिमरणं' 'माया य ध्ययने रुद्दसोमा सीहगिरि महगत्ते (९४-९७।९६) चत्तारि गाहाओ जियपडिमाउप्पत्ति कहेऊणं दसपुरुप्पत्ती अज्जरक्खितपब्बज्जा ॥६१॥ दिट्ठिवाताधिगमो जाव अज्जरक्खितेण पिया पवापिओ जाव चोलपट्टगो कओ,तेणं पुच्वं अचेलगपरीसहो णाधियासिओ, पच्छा अधियासिओ, अचेलगपरीसहो गतो । इदाणिं अरतिपरीसहोगामाणुगाम रीयंत सिलोगो(६२सू०९७)ग्रसते बुद्धयादीन गुणानिति ग्रामः, ग्रामादन्यत् पथि अनुलोम बा गच्छतो अनुग्रामः, अगा वृक्षाःतैः कृतमगारं नास्य अगारं विद्यत इत्यनगारः तं पुण अणगारं'अकिंचनं नास्य किंचनं सोऽयमकिंचनः निष्कांचनो वास हि सुखेन रीयति अप्रतिबद्धः गृहवानपि, सकिंचनः दुःखं रीयति, उदाहरणं तच्चनिकेतओ,आयरियं उद्दिस्स पच्छतो गच्छमाणेण नउलओ दिट्ठो, सो तेण गहितो,भयतः आचार्य समेत्य ब्रवीति-विभमि पच्छतो, पुरतो गच्छामि, उज्झ भयंतीत्युक्तः, पुरतो भिति, आयरियसमीपत्थो विभेमीत्याह, उज्झ भयामिति पुनरप्युक्तः, तस्य धर्मसंज्ञा सुज्झिता, दतोज्झितः, आचार्येणोक्तः किमिदानि न विभोस ?, जं तुरंतो ता गच्छसि, सो मणति-उज्झितं मे भयं, इत्येवं अकिंचणो मुहं विहरति । तमेवं परीयंत यदि नाम अरती अणुपविसेज्ज, पश्चाद्धि अरतीत्यनु, विभ्रतामिति संजमे है ॥६॥ अरति, तितिक्खे णाम सहमानस्तां परिव्रजेत, अरतस्य हि नापि धर्मो, नो तदंतपि नरः शक्तो व्यवस्थापयितुं धम्मे इति अतो 3 | धम्मविनकारिणी मत्वा तां' अरतिं पिट्टतो किच्चा' सिलोगो (६३ सू० ९९) पृष्ठतो नाम दरतः उज्झित्ता, विरतवान् | %E0%E0%A-Akaded.
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy