SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ २ परीषहाध्ययने ॥ ७१ ॥ घरे घेतुं गच्छति, मोग्गरपाणी घरए य विभाए बूढा, सा ताए गोडीए छहिं जणेहिं दिडा, चिंतीत एसा अज्जुणगस्स भज्जा | पडिवा गिण्हा मो णं. तेहि सावि गहिया, छवि जणा तस्स जक्खस्स पुरतो भोगे झुंजंति, सो हि मालागारो निच्चकालमेव अग्गेहिं वरेहिं पुप्फेहिं जक्खं अच्चेति, श्रच्चिउकामो सो ततो आगच्छति, ताए ते भणिता - एसो मालागारो आगच्छति, तुन्भे मए किं विसज्जेह ?, तेहिं जातं एताए पियं, तेहिं भणियं एतं मालागारं बंधामो, तहिं सो बंद्धो अवउडएण, जक्खस्स पुरतो ठवेऊण पुरतो चैव से भारियं मुंजंति, सावि तरस भत्तारस्स मोहुप्पाइयाई इत्थिसद्दाई करेति, सो मालागारो चिंतेति एवं अहं Gri freenroha अग्गेहिं वरेहिं उतुगेहिं पुष्फेहि अच्चमि तहावि अहं एतस्स पुरतो चेव एवं कीरामि, जति एत्थ कोह जक्खो होतो तो अहं ण कीरिंतो एवं सुव्वतं एतं कहूं, गत्थि कोई मोग्गरपाणी । ताहे सो जक्खो अणुकंपतो मालागारस्स सरीरमणुपविट्ठो, तडयडस्स बंधाण छित्तूण लोहमयं पलसहस्त्रनिष्पन्नं मोग्गरं गहाय अण्णाइट्ठो समाणो तत्थ छप्पित्थिसत्तमे पुरिसे घातेति एवं दिने दिने इत्थिसत्तमे छ पुरिसे घातेमाणो विहरति, जणवतोवि रायगिहाओ नगराओ ताव ण णिग्गच्छति जाव न सत्त घातिता । तेणं कालेण तेणं समएणं समणे भगवं महावीरे समोसरति जाव सुदंसणो सेट्ठी बंदओ नीति, अज्जुणएण दिट्ठो, सागारपडिम ठितो, ण तरति अतिकमेउं, परिपेरंतेहिं भमेत्ता परिसंतो अज्जुणओ, सुदंसणं अणिमिसाए दिट्ठीए पलोएति, जक्खो य मोग्गरं गहाय पडिगतो, पडिओ अज्जुणगो, उट्ठितो य तं पृच्छति कहिं गच्छासि ?, भणतिसामिवंदओ, धम्मं सोच्चा पव्वइतो, रायगिहे य भिक्खं हिंडतो सयणमारगोत्ति कोगेण अक्कुसति णाणापगारेहिं, सो सम्मं सहति खमति, सम्मं सहंतस्स केवलनाणं उत्पन्नं, एवं अक्कोसपरीसहो गतो । इदाणि वदपरीसहो- 'हतो ण आक्रोश परीषदः ॥ ७१ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy