________________
श्रीउत्तरा
घ
चूणों
परीषहः
२ परीपहा
RECECR
ध्ययने
॥७२॥
संजले भिक्खू' सिलोगो (७४ सू०११४) हन्यते स्म हतः, संजलनं नाम रोषोद्गमो मानोदयो वा, संजलितलक्षणं "कं पति रोषादग्निः संधुक्षितवञ्च दीप्यतेऽनेन । तं प्रत्याक्रोशत्याहंति च मन्येत येन स मतः॥१॥" मणपि न पदोसए, किमु र प्रत्याहणणं?, अथवा मनःप्रदोषा एव कायेन प्रत्युद्गच्छत्याक्रोशति वा, स्यात्-किमालंबनं कृत्वा न पडिसंज्वलेदिति ?, उच्यते, 'तितिक्वं परमं णच्चा' तितिक्खणं सहणमित्यर्थः,परं मानं परमं, नातः परं निर्जराद्वारमस्ति, भिक्खुधम्मं विचिंतए, इमातो य आलंबणातो सहियवं 'समण संजयं दद्छु' सिलोगो (७५ सू० ११४) समो सम्वत्थ मणो जस्स भवति स समणो, सम्मं जतो संजतो-हस्तपादातिसंजतो, कोणाम दुज्जणो से दोषोपहतात्मानं हन्यात जाहम्ममाणोवि, स एव हत्थपायाइसंजओ, ण पच्छा सूरयताति, दुज्जणा हि पच्छा सूरणभयादेव ण परं वावाययंति, उक्तं हि- " अविनयमनसो हि दुर्जनः, क्षमिणि जनेऽप्यधिक हि वर्तते । जनमिह तु समेत्यकर्कशः, परिशुद्धेर्वाऽश्मनि न प्रवर्तते ॥ १ ॥ कोऽपीति कश्चिद्वालः, कत्थवित्ति गामे नगरे वा उवस्सए वा, तत्थालंवणं · अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लामं ममति र्धारो
जहुत्तराणं अभावमि ॥१॥ अक्कोसति कोति विद्यते एवं बालेसु, अयं तु लाभो-जं मे ण तालीत, तालेंति जं मे ण मारेति, ल मारेति जं मे धम्मातो ण भैसइ, नित्यत्वात् अमूर्तत्वाच्च न शक्नोति जीवं नाशयितुं, एवं 'णस्थि जीवस्स णासे ति गाऊण
'ण ता पेहे असाधुवं' ति, साधू हि सति सत्तीए न प्रत्युद्गमनायोपीतष्ठीत, असत्तो पुण जो न मणसा संकिलिस्सति, अथवा | 'ण य पेहे असाधुत्वं' असाधुभावो असाधुता, पठ्यते च णत्थि जीवस्स णासोत्ति एवं पहिज्ज संजए'पीहेज्ज-चिंतेज्जा,एत्थ | उदाहरणं वणेत्ति दारं, तत्थ गाहा-'सावत्थी जियसत्तु' गाहा 'मुणिसुब्वयंतेवासी 'गाहा 'पंच सया जंतेण गाहा
॥७२॥
EX