________________
श्रीउत्तरा० चूर्णों
२ परीषहा
ध्ययने
॥ ७३ ॥
( १११ । ११३ - ११५ ) सावत्थनियरीए जियसत्तू राया, धारिणी देवी, तीसे पुतो खंदओ नाम कुमारो, तस्स भगिणी पुरंदरजसा, कुंभकारे णगरे दंडी णाम राया, तस्स दिना, तस्स य दंडगिस्स रण्णो पालगो नाम पुरोहित, अण्णदा सावथए मुणिसुव्वयसामी तित्थंकरो समोसरितो, परिसा निग्गता, खंदओऽवि णिग्गतो, धम्मं सुच्चा सावगो जातो, अनया सो पालकमरुओ दूयत्ताए आगतो सावत्थि नगरिं, अत्थाणिमज्झे साधूण अवणं वयमाणो खंदएण णिप्पिट्ठपसिणवागरणो कतो पदोसमावण्णो, तप्पभिई चेत्र खंदगस्स छिद्दाणि चारगपुरिसेहिं मग्गवितो विहरति, जाव खंदओ पंचजणसएहिं कुमारोलग्गएहिं सद्धिं गुणिसुव्वयसामिसगा से पव्वतितो, बहुस्सुतो जातो, तदेव सो पंच सताणि सीसत्ताए अणुण्णाताण, अण्णया खंदओ सामिं पुच्छति वच्चामि भगिणिस्यासं, सामिणा भणियं उवसग्गो मारणंतिओ, भणति आराहगा विराहगा वा १, सामिणा भणियं सब्बे आराधगा तुमं मोतुं, सो भणति - लठ्ठे जति एत्तिया आराधगा, गतो कुंमकारकडं, मरुएण जहिं उज्जाणे ठितो तहिं आयुहाणि सुमिताणि, राया बुग्गाहितो, जहा कुमारो परीसहपराइतो एवेण उवातेण तुमं मारेता रर्ज गिव्हिहिति, जइ विपच्चइओ उज्जाणं पलोएहि, आयुषाणि ओलइताणि दिट्ठाणि, ते बंधिऊण तस्स चेत्र पुरोहितस्स समपिता, तेणं सव्वे पुरिसजतेण पीलिता, तेहिं सम्मं अहियासियं, तेसिं केवलनाणमुप्पण्णं, सिद्धा य, खेदोऽवि पासए धरिओ लोहितचिरिकाहिं | भरिज्जतो सच्चपच्छा पीलिओ, णिदाणं काऊण अग्गिक्कुमारेहिं उवचनो, जंपि से रजोहरणं रुधिरलित्तं पुरिसहत्थउत्तिकाउं गिद्धेहिं (गहियं) पुरंदरजसाए पुरतो पाडितं, सावि तदिवस अधितिं करेति, जहा-साधू ण दीसंति, तं च णाए दिई, पच्चभिन्नातो कंबलओ, णिसिज्जाओ तीए चेव दिन्नाओ, तीए नायं, जहा ते मारिया, ताए खिसितो राया-पाव विणडोसि, ताए चिंतियं पव्वज्जामि, देवेर्हि
यांचा परीषदः
॥ ७३ ॥