________________
श्रीउत्तरा०
चूर्णां २ परीषहा
ध्ययने
॥ ७४ ॥
मुणिसुव्वयसामी सगासं गीता, तेण देवेण णगरं दङ्कं सजणवओ, अज्जवि डंडगारण्णं भण्णति, अरण्णस्स य वणक्खा भवति, एत्थ तेहिं साधूर्हि वधपरीसहो अहियासिओ, एवं सम्मं अहियासितव्यं, ण जहा खंदएण णाधियासियं, वधपरीसहो गतो । इदाणिं जायणापरीस हो- 'दुक्करं खलु भो निचं 'सिलोगो (७६सू.११६)दुकरं (क्खं ) कज्जतित्ति दुकरं, खलु विसेसणे, किं विसेसेति', दुक्खं हि णिरुपकरिणा सता प्रतिदिवसं हि पिंडार्थे परः प्रणयितुं, भो इत्यामंत्रणे, णिच्चं नियतं कालं, आहारायत्तत्वात् प्राणीनां यावज्जीवमित्यर्थः, नास्य अगारं विद्यते अनगारः, भिक्खणसीलो भिक्खु, अण्णेवि अणगाराः संति मृगचरोइंडिगाद्याः तद्व्युदासार्थं भिक्षुग्रहणं, तत्रापि च ये भिक्षवः शाक्कादयः (ते) अफा सुगाहा रत्वात् उदकादिस्वयंग्रहात् द्रव्यभिक्षवः, भावभिक्षुस्तु उद्गमउप्पायणे सणासुद्धं भिक्षणशीलत्वाद् भिक्षुः अतस्तस्य भिक्षोः सव्वं से जाइयं होइ' सव्वंति- आहारोपकरणसेज्जादि श्रथवा अस्य शरीरोपकरणत्वात् दंतशोधनाद्यपि, अदत्तं कल्पनीयं, न प्रतिषेधे, अपरिग्रहस्यापि अदत्तादानविरतेश, नास्ति किंचिदयाचितं || 'गोयरग्गपविठ्ठस्स' सिलोगो (७७सू. ११६) गोरिव चरणं गोयरो, जह सो वच्छतो सद्दादिविसय संपत्ता एवित्थीए अमुच्छिओ, एवं साधूवि गोयरस्त अगं गोयरग्गं, अग्गं पहाणं, जतो एसणाजुतं, ण जहा चरगादीणं परिक्खे तोसलिणं, आगतो गोयरपविट्ठस्स पाणी णो सुप्पसारए पातेति पिबति वा तेथेति पाणी, णो सुप्यसारए जहा मम देहित्ति, अवि य 'घणवइसमोऽवि दो अक्खराई लज्जं भयं च मोत्तृणं । देहित्ति जाव ण भणति पडद्द मुद्दे नो परिभवस्स ।। १ ।। स एवं तेण जायणापरीसहेण तज्जिओ 'सेओ आगारवासे 'ति श्रयंति तमिति श्रेयः, सेयो आगारवासो, यत्र हि अयाचितमेव उदकादि, यत्र वा वेदादिकर्मभिः स्वयमुपार्ज्य मृतवान्धवैश्च पूर्वकमुपनीतं साधुजनदीनानाथकृतसंविभागैर्भुज्यते, एवं चितए भिक्खू न, एत्थ रामेण उदाहरणं, तत्थ गाहा- 'जायणपरीस' गाहा
यांचा परीषहः
1198 11