SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ १२ परीषहा ध्ययने ॥ ७५ ॥ -3212213 (११३॥-११७) सो सिद्धत्थेण देवेण बोधितो तदा कण्हवासुदेवस्त सरीरगं सकारेऊणं कयसामाइओ लिंगं पडिवज्जिउं तुंगीसिहरे तवं तप्यमाणो, माणेण कहं भिच्चाण भिक्खट्टाए अल्लिस्सन्ति तेण कट्टाराईण भिक्खं गिण्हइ, न गामं नयरं वा अलियर, तेण | पाहियासिओ जायणापरीस हो, अने भणति बलदेवस्त भिक्खं हिंडतस्स बहुजणो रूपेण उम्मत्तसमो, ताण किंचि अण्णं जाणति, तच्चिताए अच्छति, तेण सो ण हिंडति, एस जायणापरीसहो । इयाणि अलाभपरिसहो 'परसु घास मेसेज्ज' सिलोगो, (७८सू.११७) परे णाम असंयता पापकर्माणो, प्रस्यत इति ग्रासः- आहारोवकरणं च, भुज्जत इति भोयणं, परिणिट्ठियं-फासुगीकृतं तं अप्पणी अट्ठाए, तम्मि सुलद्धे पिण्डे अलद्धे वा अनुगतः तापः अनुतापः अथवा अंत:त पश्चाद् घटिखेति तप्यति अहो मया न लब्धमित्यनुतापः स्याद् बुद्धि:- अलब्भे ताव तप्यते, लब्धे कथं तप्यते?, उच्यते, अल्पे वा लब्धे, संजत एव, संजतेन निरुपकारिणा को नाम दद्यात्, तदालंबनं तु 'अज्जेवाहं ण लब्भामि' सिलोगो. (७९.११७) अस्मिन्नहनि अद्यैव, किं १, मया न लब्धं, यद्यपि तथावि लाभः श्वो भविष्यति, परस्वके सिया, अथवा किमभिप्रेतं, गुरो ! यदि मयोद्धाटं न लब्धं स्थाप्यो निर्जरालाभस्तु मया लब्ध एव असणादि परिहरता, 'जो एवं पडिसंविक्खे'य एवं प्रति संप्रतिष्ठति रिपोरिवोदीर्णस्य तमलाभकस्स परीसहो तं न तज्जति, यस्तु दैन्यं गत्वा परिदेवति स तेनालाभकपरीस देणाभिभूयते, लोइयमुदाहरणं-वसुदेवसच्चगदारुगा आसावहिगा अडवीए निग्गोहपादवस्त अधे रत्तिं वासो गता, जामग्गहणं, दारुगस्स पढमो जामो, कोधो पिसायरूवं काऊण आगतो, दारूगं मणति| आहारपत्थी इहमागतो एते पासुचे भक्खयामि, जुद्धं वा देहि, दारुगेण भणितं बाढ़, तेण सह संपलग्गो, दारुगो य तं पिसायं | जहा ण सक्केति णिहणिउं तहा तहा रूसद्द, जहा जहा रूस्सइ तहा तहा सो कोहो बड्डति, एवं सो दारुगो किच्छपाणो तं जामणि अलाभ परीषहः ॥ ७५ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy