SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ रोग पर्रापहः चूर्णी श्रीउत्तरा। बाहति, पच्छा सच्चगं उट्ठवति, सच्चगोवि तहेव तेण पिसाएण किच्छप्पाणो कतो, ततीए जामे बलदेवं उद्यवेति,(चउत्थे वासुदेवं उहवेति) वासुदेवो (बलदेवो वासु) देवोऽवि तेण पिसाएण तहेव भण्णति, वासुदेवो भणति-ममं अणिज्जित्तुं कह सहाए साहिसि', २ परीषहा जुद्धं लग्गो, जहा जहा जुज्झते पिसाते तहा तहा वासुदेवो आह-अतिवतसंपनो अयं मल्लो इति तुस्सते. तहा तहा पिसाओ परीहिध्ययने | यदि सो तेण एवं खतितो जेण पित्तुं उवाट्टयाए छूढो, पमाते पस्सते तिमिवि ते मिषजाणुकोप्परे, केणंति पुट्ठा भणंति-पिसाएण, वासु॥७६॥ देवो भणति-से एस कोऽवि पिसायरूवधारी मया पसंतयाए जितो, उवडियाओणीणेऊथ दरिसितो, एस अलाभपरीस्सहो गतो, | जेण जेतब्बो एत्थ सुयगमुदाहरणं पुरेति, पुराणिबद्धस्स तत्थ गाहापच्छद्धं 'किसिपारासरढंढो अलाभए होइ आहरणं (११४-११८) एगंमि गामे पारासरो णाम, ताम्म य अन्नेवि पारासरा अस्थि, सो पुण किसो तेण किसीपारासरो से णाम, अहवा किसीए कुसलो तेण किसीपारासरो, सो तमि गामे आगत्तियं राउलियं चारि वाहावेति, ते य गोणादी दिवसं छातेल्लया भत्तवेलं | पडिच्छति, पच्छा ते भत्तेऽवि आणीते मोएउकामे मणति-एक्कक्कं हलयं देह तो पच्छा मुंजहा, तेहिंचि छहिं हलसएहिं वाहिता, | तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊणं सो संसारं भमिऊणं अण्णण सुकयविसेसेण वासुदेवस्स पुत्तो जातो ढंढो नाम, अरहतो अरिङ्कनोमिसामीसगासे पव्वइतो, तं अंतराइयं कम्मं उदिनं, फीताए वारवतीए हिंडंतो न लब्भइ कहिंचि, जदावि लब्भति तयावि जं वा तं वा, तेण सामी पुच्छितो, तेहिं कहितं-जहावत्तं, पच्छा तेण अभिग्गहो गहितो, जहा मे परस्स लाभो न गिहियव्यो, अण्णया वासुदेवो पुच्छति तित्थगरं-एतासि अट्ठारसण्हं समणसाहस्सीणं को दुक्करकारओ?, तेहिं भणितं-जहा ढंढो अणगारो, अलाभकपरीसहो कहितो, सो कहिः, सामी भणति-णगरिं पविसतो पिच्छिहिसि, दिट्ठो पविसतेण, हत्थिखंघाउ उत्तरिऊण वंदितो, | SARA%E5% AS ॥७६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy