SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ २-१२-२० पराप श्रीउत्तरासो एक्केण इन्भेण दिहो, जहा महप्पा एसु जो वासुदेवेण वंदितो, सो य तं चेव घरं पविट्ठो, तेण परमाए सड्ढाए मोयगेहि चूर्णों पडिलाभितो, भमिऊण सामिस्स दावेति, पुच्छइ य-मम अलाभपरीसहो खीणो?,सामिणा भण्णति-ण खीणो, एस वासुदेवस्स लाभो, २ परापहा तेण परलाभ न उवजीवामित्तिकाउं अमुच्छितस्स परिहातस्स केवलनाणं उप्पन, अधियासेतब्बो अलाभपरीसहो जहा ढंढेण ध्ययने अणगारेण ॥ इदाणि रोगपरीसहो-'णच्चा उप्पतितं दुक्खं' सिलोगो (८० सू० ११९) उत्पत्ति रोग दुक्खं वा, ॥७॥ स तु रोगो वातिकः पैत्तिकः श्लेष्मजश्चेति, वेद्यत इति वेदनाः ताभिर्वेदनाभिः आतीकृतः वेदनादुहट्टितो 'अदीणो' न दीयते स्म, तिष्ठति काचित्, प्रज्ञायतेऽनयेति प्रज्ञा, स्पृष्टवान् पुट्ठो, 'तत्थे' ति तत्व वेदनायां (अध्यासीत) अथवा अदीनता थापयति प्रज्ञा, अथवा प्रज्ञालक्षणं ज्ञानमागमस्य हि फलं। कथं अधियासितं भवति ? 'तेइच्छिन्नाभिणंदिज्जा' सिलोगो (८१ सू. | १२०) चिकित्सितं चिकित्सा रोगप्रतीकार इत्यर्थः, अभिमुखो नन्दते आभिनंदते, सम्यक् तिष्ठते संचिक्खे, ण कूजति कक्करायतिवा, आत्मानं गवेषयतीत्यात्मगवेषकः चरित्रात्मानं, चारित्रात्मनि गवेष्यमाणे द्रव्यात्मापि गविष्ट एव, न परित्यक्त इत्यर्थः, स्यात्कथं, एवं खु तस्स सामण्णं एतदिति प्रत्यक्षः, श्रमणभावः श्रामण्यं, यदुत्पन्नेषु तत्प्रतिकारायोद्यमं न कुरुते, तंत्रमंत्रयोग| लेपादिभिः स्वयं करणं, न स्नेहविरेचनादिना स्वयं करोति, कारापणं तु वैद्यादिभिः, शक्यं हि निरोगेण श्रामण्यं कर्तुं, यस्तु रोगवानपि न सावधीक्रयामारभते तं प्रतीत्योच्यते- एयं ख तस्स सामन्त्रं, जहा केण ण कतं ? केण वा ण कारावियं १, भिक्खाए * ओसहं दिव, जहा कालासबेसियपुत्तस्स, तत्थ गाहा-'महुराए कालवेसिय' (२१५-१२० ) गामे महुराये जियसत्तुरण्णो | काला णाम वेसिया, पडिरूवत्तिकाउं ओरोहे छूटा, तीसे पुत्तो कालाए कालवेसिउत्ति कुमारो, सो तहारूवाण थेराण अंतिए । 15ॐॐॐ ॥७७॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy