SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा तृणस्पर्श चूर्णी R-CRELY ध्ययने ॥७८111 | धम्मं सोऊण पथ्वइतो, एगविहारपडिम पडिवनो, गतो मुग्गसेलपुरं, तस्स सद्धिं भगिणी हतसत्तुस्स रणो महिला, तस्स साधुस्स अंसिया उवलंबंति, सो य तिगिच्छं ण कारवेति सावज्जेति, पच्छा तीसे भगिणीए वेज्जो पुच्छितो, तेण केचिद्दबसंजोगा परीषहः संजोएऊण सा भणिया-आहारेण से सयं देज्जाहि, तो भिक्खाए समं दिणं, ताहे ताओ अंसियाओ पडिबद्धा गंधण चेव, पच्छा सो चिंतेइ-मम णिमित्रेण राया भगिणी विज्जा य आरंभति, किं मम जीविएण?, भत्तं पच्चक्खामि मुग्गसलसिहरे, तेण कुमारत्ते रत्तिं सियालाण सई सोउं पुच्छिता ओलग्गगा के एते जेसि सद्दो सुव्वति ?, ते भणंति-एते सियाला अडविवासिणो, तेण भण्णति-एतं मम बंधिऊण आणेह, तेहिं सियालो बंधिऊण आणीतो, सो तं हणति, सो हम्मतो खिक्खियति, तत्थ सो रति दिइ, सो सियालो साहम्मतो मओ, अकामनिज्जराए वाणमंतरो जातो, तो वाणमंतरेण सो भत्तपच्चक्खाओ दिट्ठो, ओहिणा आभोतित्ता इमो सोत्ति आगंतूण सपेल्लियं सियालि विउविऊण खिखियंतो खाति, राया तं साधुं भत्तपच्चक्खाययतिकाउं रक्खावेति पुरिसेहिं, मा कोइ से उवसग्गं करेस्सइत्ति, जाव ते पुरिसा तं ठाणं एति ताव ताए सियालीए खइओ, जाहे ते पुरिसा ओस्सरेन्ता हाँति ताहे सदं करेंती खाइ, जाहे आगता ताहे न दीसइ, सोऽवि उपसग्गं सम्मं सहति खमति, एवं अहियासेयब्बो, रोगपरीसहो सोलसमो समत्तो ॥ । इदाणि तणफासपरीहो-तृणानि स्पृशंतीत्यतो तणफासपरीसहो-'अचेलगस्स' सिलोगो (८२ सू. १२१) नास्य ॥७८॥ चिलमस्तीति अचेलः अतस्तस्य अचेलगस्स, ' लूहस्स ' ति रूक्षो बाह्याभ्यन्तरतः, संजतस्य, तपोन्वितः तवस्सी,तवस्सिग्गहणं 15 | तपोयुक्तस्य हि रूक्षा तनुर्भवति, तस्य चास्तरणविवर्जितस्य आर्द्रभृम्यादिषु 'तणेसु सुयमाणस्स' तरतीति तृणं, तत्तु कुशादि, नतुट्र
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy