SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० वृण २ परीपहा ध्ययने पलालादि, भुसिरैः, तेर्विषमसंधिभिः तीक्खशिखैश्व होज्जा गातविराहणा, गच्छति गत इति वा गात्रं आविराधितं भवति, विविधराई कृतं विराइतं पंडरास्तस्य राजयो रूक्षस्योपतिष्ठति, फालिज्जति य दब्मेहिं, स्निग्धगात्रस्य हि पंडरा रेखा न भवंति, हिणिल्ल• समाणेहि य ण तहा लंछिज्जति, स ताओ लीहाओ ण संलूसेति समहरवेति ण वा भीतो तेसिं तणेसु ण सुविज्जा ॥ किंच- तेसु तणक्खए गीम्हे सरदि वा आतवस्स णिवाणं ' सिलोगो, ( सू० ८३-१२१ ) आताप्यते येन स आतपः, निपतनं ॥ ७९ ॥ ७ निपातः, निपातो नाम स्वेद एवं विशेषितः, तेन च निपातेन तृणक्षतेषु पुंडरेसु 'तिउला होइ वेदणा' तुदतीति तिउला वेदना, यं च सह [मान ]माणे सोढो तणफासपरीसहो भवति, नतु भयमानस्य, 'एवं णच्चा ण सेवंति तंतुजं' एवं इमं उपदेसं अथवा एवमपि ज्ञात्वा वेदणोदयमिमं तथावि अक्षुरणट्ठा ण सेवेज्जा तंतुज्जं तनोत्यसौ तन्यते वा तंतु, तंतुभ्यो जातं तन्तुर्ज, अथवा तन्यत इति तंत्र- वेमविलेखनंछनिकादि तत्र जातं तंत्रजं, तनुवस्त्रं कंबलो वा तं ण सेवंति, जिणकप्पिया जे अचेला, 'तणतज्जिता ' वृणाग्रैःविषमैव दर्जिता मत्सिता, सा यथा केन सहिता ?, एत्थ संथारोति दारं, तत्थ गाथा 'सावत्थीऍ कुमारो' गाथा (११६- १२२) सावत्थीए नयरीए जियसत्तुस्स रन्नो भद्दो नाम कुमारो, सो पव्वइतो, एगलविहारी पडिमं ठितो, सो विहरंतो वेरज्जे चारिउत्तिकाउं गहितो, सो बंधावेऊण खारेण तच्छितो, सो दम्भेहिं वेडिऊण मुको, सो दम्भेहिं लोहितसीमलितेहिं दुक्खचिज्जतो सम्म सहति, एवं सहितचं, 'तणफास परीस हो गतो ॥ इदाणिं जलपरी सहो 'किलिन्नगाए मेधावी' सिलोगो ( ८४० १२२ ) अस्नातस्य सुक्खेषु तनेसु स्वपतः स्वेद संबंधात् जल्लेन क्लिन्नः कायो भवति, पठ्यते च- 'किलिहगाते' क्लिष्टो नाम रजोमलपरितापितः स एव किलिगाए, मेहया धावतीति मेधावी, पतंत्यस्मिन्निति पंकः, पंको नाम स्वेदाबद्धो मलः रजस्तु सर्वशुष्कः, जल परीषदः ॥ ७९ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy