________________
श्रीउत्तरा ० चूर्णां
२ परीषहा
ध्ययने
॥ ८० ॥
कमढीभूतो जल्लो शुष्कमात्रस्तु रजः, पंकेन वा रएण था, रज्यत इति रजः, यदा तु पंको भवति तदा न रज इत्यतो विपाके 'धिंसु वा परितापेणं' धिंसु वा नाम ग्रीष्मे, समंततो तापः परितापः, सज्जत इति सादः, अमानोनाः प्रतिषेधे, परिदेवनं नाम सातमाह्वयति, जहा जलाश्रयाः होन्ति नगो वेति, तहा चन्दनोसीरोरक्षीपवायवः, एवं परिदेवति, न परिदेवमानः अपरिदेवमानः ।। स एवं अपरिदेवमानः सातं 'वेदेज्ज निज्जरापेही' सिलोगो ( ८५ सू० १२३ ) वेदेज्ज इति अनुगतार्थे, सम्यग् वेदेज्जा सि, नो तस्स पडिकारं करेज्जा सि, किमर्थं वेदेज्ज ?- निज्जरं पेहीति, जल्लं घारयतो हि विउला निज्जरा भवति, एवं निज्जरां पेहमाणो, पेहति अभिलषतीत्यर्थः, 'आयरियं धम्माणुत्तरं ' धम्मं ज्ञानं पश्यति चेति वाक्यशेषः, अथवा 'विद ज्ञाने' वेदेज्जा निज्जरापेही, शुद्धनयान् प्रतीत्योच्यते वेदेज्ज निज्जरापेही, वेदितो जाणतो इत्यर्थः, चरेति धम्मं, अथवा जल्लधारणमेव धर्म, तंतु 'जाव शरीरभेदाए, यावत्परिमाणावधारणयोः, भिद्यतीति भेदः, जायते लीयते वा जल्लं 'जल्लो कारण उचट्टे' उद्वत्तर्नमित्यर्थः, किमंग पुण सिणाणादिः, पठ्यते च ' जल्लं कारण धारए ' एस दव्वमलो भावमलनिज्जरणत्थं धारिज्जति, न च शक्यते निर्मलं शरीरं । कर्तु यदि बाह्यवदंतओ, एत्थ दारं 'मलधारणे' ति, तत्थ गाहा 'चंपाए' गाहा (११७-१२३) चंपाए सुणंदो णाम वाणियओ, सावओ, आवणाओ चैव जो जं मग्गति साहू तस्स तं देइ ओसहभेसज्जं सत्तुगादीयं च सव्वमंडिओ सो, तस्सऽण्णता गिम्हेसु साहूणो जलपरिदिद्धंगता आवणं आगता, तेसिं गंधो जल्लस्स ताण सव्वदच्वाण गंधे भिदिउं उच्चरति, तेण सुगंधदव्वभाविण चिंतितं सव्वं लठ्ठे साहूणं, जति णाम जल्लं उवहेंता तो सुंदरं होतं, एवं सो अणालोइय पडिकंतो कालगतो कोसंबीए नयरीए इब्भकुले पुत्तत्ताए आयाओ, णिच्चिन्नकामभोगो धम्मं सोऊण पव्वतितो, तस्स तं कम्मं उदिष्णं, दुब्भिगंधो जातो, जतो जतो
सत्कार पुरस्कारः
॥ ८० ॥