________________
आक्रोश परीषहा
5A5%ॐ
श्रीउत्तरासहो गतो । इदाणि अकोसपरीसहो 'अकोसेज्ज परो भिक्खू सिलोगो (७२सू०१११ ) आक्रुस्यते यतस्स आक्रोश:-
चूणा अनिष्टाभिधानं, परे णामाधमो बहिरात्मानं व्यवस्थाप्य भिक्षणशीलो भिक्षुः एतेसिं अकोसंताणं पडिसंजले, प्रति संजलतीति २ परीषहा
प्रति संजलेत्ति,समस्तं वा जलति संजलति, इंधणे वा अग्गी, संजलियलक्खणं तु पडिअक्कोसंति आहणंति वा, जो एवं पडिसजध्ययने न
लति सो सरिसो होइ बालाणं, जो पडिअकोसेति आहणति वा, अत्रोदाहरणं- देवता उवसंता, सा अभिक्षणं पंदिता एति, ॥७॥ वदइ य-ममं कज्जमाणेज्जासि, सो एएण धिज्जातीएण सह असंखडं लग्गो, सो तेण बलवतेण खामसरीरो पाडितो तालिओ य,
रति देवता तं वंदिया आगता, चंदति, खमगो तुसिणीतो अच्छति, सा भणइ-कोई मम अवराधो ?, सो भणति- तुमे ण किं
तस्स घिज्जातियस्स कतं ?, सा भणति-अहं तत्थ विसेसं चेत्र ण याणामि-को धिज्जाइओ खमगो बत्ति, दोऽवि तुल्ला तुझे, ल सम्म पडिचायणत्ति पडिवनं, इत्यतः सरिसो होइ बालाणं, तत्थ ण पडिसंजले, यतश्चैवं 'सोच्चाणं फरुसा भासा' सिलोगो
( ७३ सू० ११२) फरुसा निःस्नेहा अनुपचारा, श्रमणको निल्लज्जा इत्यादि, मणं दारयतीति दारुणा, असत इति प्राम:-इंद्रिय४ा ग्रामः तस्य इंद्रिग्रामस्य कंटगा, जहा पंथे गच्छंताणं कंटगा विनाय, तहा सद्दादयोषि इंद्रियग्रामकंटया मोक्षिणां विधायेति,
ताणेव कंटकान तुसिणीओ उवेहेज्जा, उपेक्षा नामैतेस्खनादरः, मनःकरणं नाम तदुपयोगः, मनसोऽसमाधिरित्यर्थः, एत्थ अज्जुण उदाहरणं, मोग्गरेति दारं । तत्थ गाहा- 'रायगिह मालगागे गाहा-(११०-११२) रायगिहे जगरे अज्जुणओ नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी णामा, तस्स रायगिहस्स नगरस्स बहिया मोग्गरपाणी णाम अज्जुणकस्स कुलदेवतं, तस्स य मालागारस्स आरामपंथे चेव जक्खो, अण्णदा खंदसिरी भत्तं तस्स भत्तारस्स णेतुं गता, अग्गाई पुप्फाई
SAHARASHTRA
ॐॐ5
॥७
॥