SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ C परीपहः 5%--% श्रीउत्तराणिवाता वा पतिरिका वा, एवं अवचितासु, उच्चासु त अहो मे मणुषा सेज्जा, एवं पावदिहि विहण्णति । स एवं अपाप चूर्णी दिट्ठी "पयरीक्कुवसयं णच्चा' सिलोगो (७१सू०११०) पयरेको णाम पुण्णो, अव्वाबाहो वा असु(मुण्णवो वा, ण किंचिवि २ परीषहान तत्थ ठविया, जं निमित्तं तत्थागच्छिस्संति, अयं ऋतुखमितो, ण कप्पडियादिहिं य उवभुज्जति, कल्यतामानयतीति कल्याणः, ध्ययने पापको नाम पांसु कूरे वा अरितुक्खमो वा पापकः, परिक्वपि वसन्-'कि मज्झ एगरातीए? ' किमिति परिप्रश्ने, किमेकरात्र्यां | भविष्यति, सो हि एगल्लविहारी गामे एगरातीए णगरे पंचरातीए, रमणीए तावत् अवैवायं रमणीयः उपाश्रयः, हिज्जो अमो भवति सोभणो असोमणो वा,पापकोऽपि अद्यैवायं ममाशोभनो,हिज्जो अन्नो भविस्सति,यत्रापि चिरं वसति तत्राप्यालंधते किंमज्ज्ञ एगरायाए' किमियं एगरात्री देरात्री भविष्यति, बद्धोऽपि एकरात्र लंघयति, एवं आलम्बनं कृत्वा एवं तत्थऽधियासए, अत्रोदाहरणं ' णिवेगं', तत्थ गाहा- 'कोसंविजण्णदत्तो' गाहा (१०८-१११) कोसंबी णयरी, जण्णदत्तो चिज्जातितो, तस्स दो पुत्ता-सोमदत्तो सोमदेवो य, ते दोवि निबिनकामभोगा पब्वइया, सोमभूतिस्स अणगारस्स अंतीए, बहुसुता | बहुआगमा य जाता, ते अनया सनातयपल्लिमागता, ते य तेसि मातापितरो उज्जणिं गतिल्लिया, तेहिं पवसिए हिज्जा| इगिीणओ वियर्ड आवियंति, ताहे तेसि वियर्ड अण्णदब्वेण मेलेऊण दिन्नं, केई भणंति- वियर्ड चेव अयाणंतीए दिलं, तेहिंविय तं विसेसं अयाणमाणेहिं पीय, पच्छा वियत्ता जाया, ते चितंति-अम्हेहिं अजुत्तं कतं,पमाओ एस, वरं भत्तं पच्चक्खायंति ते एगाए णदीए तीरे कट्ठाण उरि पाओवगया, तत्थ अकाले बरिस पडियं, पूरो य आगतो, हरिता वुज्झमाणा य उदएण | समुद्दे णीया, तेहिं सम्मं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासिओ समविसमाहिं सेज्जाहि, एवं सज्जापरी % ASSACROCALCCORECASIOSSESS % % % %A5
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy