SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ स्त्री श्रीउत्तरा प्रार्थना, अभिमुखं वा धारयंतीति अभिधारणा, केचितु पठति-'उवसग्गभयं भवे' स तैः प्रार्यमानो बज्झमाणो वा संका- तीतो ण गच्छेज्जा, संका अण्णाणतो देवं पेच्छेज्जा भावसंका सा घेप्पति, ताए संकाए भीतो ण गच्छेज्जा, अत्रासंका २ परीषहा भापनीत्यर्थः, भयं, आसंकितं वा भयं, किमत्र भयं स्यात् १, न बिभीत, भयं तु प्रत्युत्पन्नमेव येनाभिद्रुतः स्यात्, पलायति वा ध्ययने विक्रोशति वा, एवं गामेवि हितोत्पत्तौ अणुपविसति, एत्थोदाहरणं- 'अगणि' चि, तत्थ गाहा-णिक्खंतो गयपुरातो लगाहा ( १०७-१०९) कुरुदत्ततो णाम इन्भपुत्तो, तहाख्याणं थेराणं अंतीए पन्चइतो, सो कयाए एगल्लविहारपडिमंद पडिबनो, साएतस्स णगरस्स अदूरसामन्ते पोरसी ओगाढा, तत्थेव पडिम ठितो पच्चरे, ततो एकाओ गामाओ गावीओ | हिरिज्जतिओ तेणोगासेण णीताओ. कुडिया मग्गमाणा यागता पेक्खंता पदेण जाव साधू दिट्ठो, तत्थ दुवे पंथा, पच्छा 5 ते ण तेण जाणंति-कतरेण पंथेण णीतातो?, ते साहू पुच्छंति-कयरेण पहेण गावीतो गीतातो', सो भगवं न वाहरति, तेहिं | रुडेहि ण वाहरतीतिकाऊण तस्स सीसे मट्टियाए पालिं घिऊण चितआओ अंगारा घेतूण सीसे छुढा गया य, सोऽवि भगवं संमं| म सहति, तेण णिसीहियापरीसहो अहियासिओ, निसीहियापरीसहो गतो, इदाणि सज्जापरीसहो'उच्चावयाहिं' सिलोगो (७० सू० ११०) उच्चा अवचाश्च, उर्द्धचिता उच्चा, उपचिता गुणैः उच्चत्तण वा, अथानेकप्रकारासु उच्चावयासु शेते तस्यासमिति शय्या भिक्खु थामवां णातिवेलं विहणिज्जा, वेला सीमा सेतुर्मर्यादेत्यनन्तरं, अतिवेल विहणेज्जा, विविधं हन्यते विहन्यते, विघातो णाम जेण संजमजीवियाओ हन्यत, उच्चाए अहो इमा शीतला उतुक्खमा, अवचाए अहो इमा पावा सेज्जा ४ अऋतुक्खमा, एवं पावदिट्टि विण्णति, पापदृष्टिः, अभियोगमिव मन्यते, बारसमालंबा जति महो जस्सेसा पाता वा ॥६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy