SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराम सेन जनपदे वसति, तत्रापि वासो वसन् 'असमानो चरे भिक्खु' सिलोगो (६७१० १०७) असमान इति असमादिनि)का, चूर्णी असंनिहित इत्यर्थः, यथा असमानिकत्वात् गृहवान्, तस्स बद्धमणी ण वहति, एवं सोऽपि जत्थ बसति तत्थ ण सडितस्स परीषहः २ परापहा- पडियस्स वा उदंत वहह, अहवा असमाण इति नो गृहितुल्यितः, न हि तदुदंतप्रवृत्ता मूर्छिताश्वास्मिन्, अथवा असमानः अतुल्य विहारः, अन्यतीथिकः, परिग्रहो नामो उवस्सगस्सेव तदुपकारिणं वा कोपादीनां धनधान्यस्य वा, मूर्छा परिग्रह इतिकृत्वा, यैः ॥६॥ सह वसति तैः ग्राम्यैनंगरैः प्रातिवेशकैः वा, तेसिं 'णेव कुज्जा परिग्गह' मीकारमित्यर्थः, प्रामादिम्वपि च वसन् नासने, HIगृहादीनामारामोद्यानादिषु 'असंसत्तो गिहत्थेहिं' असंसत्तो असंसक्त इत्यर्थः, गृहे दिष्ठतिर, कथंचित्राम आसनोपि वसन् तैन| भावतः संसज्जेत, निकेतं-गृहं, नास्ति निकेतनमस्येत्यनिकेतः अणिययवासो वा, अत्रोदाहरणं सीसे (ण)हिंडगेण, तत्थ गाहा, कोल्लयरे' गाहा ( १०६-१०७) कोल्लयरे वत्थव्यो संगमथेरो आयरिओ, जंघावलपरिहीणो, दुभिक्खे न हिंडतो, तस्स सीसो आहिँडको दत्तो नाम, जहा पिंडानिज्जुत्तीए तहा वाच्यं, एत्थ य तस्सायरियस्स णववसहिभागिस्स जयणाजुत्तस्स अच्छंतस्सवि एकहिं भावचरिया एव, जेण जुट्ठी, दत्तस्स पुण दव्वधरिया अविसुद्धा, जेण न जुद्दो, चरियापरीसहो गतो, द इदाणिं निसिहियापरीसहो, तप्पडिवक्खेण णिसीहियत्ति वा ठाणंति वा एगहुँ, तं तु तस्स साघोः कुत्र स्थाने स्यान्?, णिसी-13 हियमित्यर्थः', 'सुसाणे सुन्नगारे वा' सिलोगो (६८ सू० १०८) सुसाणं सुन्नागारं, रुक्खस्स आसन्नं रुक्खमूले, एतागी- ॥६ ॥ असहायगो रागद्दोसविरहिओ वा, अकुक्कुओ निसीएज्जा, विविधं त्रासनं वित्रासनं । 'तत्थ से अच्छमाणस्स' सिलोगो (६६ सू०१०९) तत्थित्ति तस्मिन् सुसाणादिषु, उपसज्यंत इत्युपसर्गाः, विविधा। समस्ताः प्रत्येक सोढा, अभिधारणा नाम || CAK३. ४NCRC * %%404
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy