SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॐ. - - - श्रीउत्तरा० सव्वसंगपरिमुक्कस्स, किं च समणत्तणस्स दुक्कर?, समणभावं सामणं ॥ ' एवमाताय मेधावी' सिलोगो, (६५ सू० १०६) चूर्णी व र एवमनेन प्रकारेण एवमाज्ञाय-एवमुपलभ्येत्यर्थः, पठ्यते च-'एचमाधाय मेधावी' एतत्परिज्ञानमादायेति जहा एया लहुस्सिगा । परीषहः २ परीषहा ध्ययने इत्यादि, पंकण तुल्या पंकभृता जहा पंके णिमज्जते मच्छंते, एवमेतासु बालिशाः सक्ताः संसारपके णिमजते, 'णो ताहिं विनि पाहन्निज्जा चरेज्जत्तगवेसए, घातो नाम तासु अभिस्संगो तनिमित्तो वा धम्मपरिच्चागो, चरे इति अनुमतार्थे, आत्मानं ॥६६॥ गवेसयतेत्ति अत्तगवेसए, कथं ते आत्मा न संसारायति, कथं वा में चरित्रात्मा ताभिर्न हन्येत इति । अत्रोदाहरणं-'पडि माए मूलभवो वत्त' गाहा 'उसभरं' पंच गाहाओ (१०० । १०४-१०६) भाणियवाओ, एतं च अक्काभणयं, जक्खाए० थूलभद्दो गणियाघरे वुच्छो, सेसा तिनि साधू, एगो सप्पवसहीए एगो वग्धवसहीए एगो कूवतडे, जाव कंबलरयणं चंदणियाए छूढं, जहा थूलभद्देण अहियासियं तहा अहियासेयव्वं, ण जहा तण साहुणा न अधियासियं तहा णाहियासेयब्बति त्थिपरीसहो गतो । इदाणिं चरियापरासहो ' एग एच' सिलोगो (६६सू० १०७) एगो णाम रागद्दोसरहितो, अहवा जाएगो 'जणमझेवि वसंतो' गाहा ( ) एगे पुण पढंति 'एग एगो चरे लाढे' एगो नाम असहायवान्, एगत्थविहारी, वितियमेकग्रहणं अरागद्वेषवान्, चरेदित्यनुमतार्थे, लाढे इति फासुएण उग्गमादिशुद्धण लादेति, साधुगुणेहिं वा लाढय इति ज्ञापयतेति, अभिमुखं भूत्वा सोढवान् , न तैरभिभूत इत्यर्थः, कुत्र चरेत्?, किमरण्ये ?, नेत्युच्यते-'गामे वा नगरे या' असति बुद्धयादीन ग्राम इति, नात्र करो विद्यते इति नगरं, नयन्तीति निगमास्त एवं नैगमाः, नानाकर्मशिल्पजातय इत्यर्थः, ते यत्र। संति तं निगम, राज्ञः धानी राजधानी, स्याद् बुद्धिः - किमरण्णे न वसतीति, उच्यते, लोकायत्ता हि तस्य प्रासुकाहारवृत्तिः, - - - - -- - -
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy