SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण २ परीषहा ध्ययने ॥ ६५ ॥ तुमं कई मोक्खपदं मोतूण संसाराडविं पविससि ?, तहाविण संबुज्झति, पुणो एगंमि देवकुले वाणमंतरो अच्छि ( च्चि) ओ हिट्ठाहुतो पडति, अहो वाणमंतरो अघण्णो अपुण्णो य जो उवरिहुत्तो कओच्चिय अतो य हेट्ठाहुत्तो पडिति, तेण देवेण भणति - अहो तुमपि अनो जो पराहुतो ठवितो अच्चणिज्जे य ठाणे पुणो पुष्णो उष्पव्ययसि, तेण भण्णइ कोऽसि तुमं १, तेण मूयरूवं दंसियं, पुब्वभवो य से कहितो, सो भण्णति को पच्चओ जहाऽहं देवो आसी १, पच्छा सो देवो तं गहाय गतो वेयङ्कं पव्वयं 8 सिद्धाययणकूडं च तत्थ तेण पुव्वं चेव संगारो कल्लओ, जहा जति जहं ण संबुज्झेज्जा तो एयं ममच्चयं कुंडलजुयलं सनामं| कियं सिद्धाय मणक्खरणीए दरिसिज्जासि, तेण से तं दसियं, सो तं कुंडलं सनामकं पेच्छिऊण जातिस्सरी जातो, संबुद्धो पव्वहतो, संजमे य से रती जाता, पुव्वं अरती आसी, पच्छा रती जाता, अरतिपरीसहो गतो । इदाणिं इत्थपरीसहो, स्यात्कि - समुत्था अरतिः १, उच्यते, स्त्रीसमुत्था, 'संगो एस मणुस्साणं ' सिलोगो ( ६४ सू० १०३ ) सज्यते इति संगः, एष इति प्रत्यक्षीकरणे, एप एव सर्वसंगानां संग इति, कश्वासौ १, 'जाउ लोगंसि इस्थितो' जा इति भनिर्दिष्टस्य निर्देशे, लोगो |तिविहो - उद्धलोगो अहो लोगो तिरियलोगो, अस्मिन् लोगे इत्थिओ तिरिक्खजोणीओ मणुस्सीओ देवीओ, जस्सेया परिण्णाता नाभ लहुसियाए "एता इसति च रुदंति च अर्थहेतोर्विश्वासयति च परं न च विश्वसंसि । तस्माचरेण कुलशीलसमन्वितेन, नार्यः स्मशानसुमना इव वर्जनीयाः || १ || "इति, समुद्रवीची चपलस्वभावाः, संध्याभ्ररेखा व मुहूर्तरागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निपीडितालक्तवत् त्यजति ||२||” एवं जाणणपरिणाए परिजाणिऊण चत्ता पच्चक्खाणपरिण्णाए इत्यतो जस्सेता परिणाता, उभयथावि परिष्णाता, 'सुकडं सुक्खं क्रियत इति सुकडे, सुड्डु वा कयं सुकडं, निष्ठार्थग्रहणं परिजाणिऊण 9 स्त्री परपदः ॥ ६५ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy