________________
H
श्रीउत्तरा०जातं दाऊण भणति-अहं तुम्भ पिउधरे उववज्जिस्सामि, तीसे य डोहलओ अंबएहिं भविस्सति, अमुगे य पब्बते मया अंबगो अरति चूर्णी सदापुप्फफलगो कतो, तुमं तीए पुरओ णाम लिहिज्जासि जहा तुम्भं पुत्तो भविस्सति, जइ तं मम देसि तो ते आणामि |
परीषहः २परीपहा
अंबफलाणिचि, ततो ममं जातं संतं तहा करेज्जासि जहा धम्मे संबुज्झामित्ति, तेण पडिवण्णे गतो देवो, अण्णया कयवयध्ययने
दिवसेसु चइऊण तीए गब्मे उववनो, अकाले अंबडोहलो जातो, स मृगो णामगं लिहति, तहेब कहेइ, ताए भण्णति-दिज्जति, 151 ॥६४॥ | तेण आणीताणी अंबफलाणि, विणीतो डोहलो, कालेण दारगो जातो, सो तं खुड्डलयं चेव होतं साधूण पाएसु पाडेति,
सो धाहाओ करेति, ण य वंदति, पच्छा संतपडितंतो मृयगो पव्वइओ, सामन्नं काऊण देवलोमं गतो, तेण ओही पउच्चा, सजाव णेण सो दिट्ठो, पच्छा गेण तस्स जलोदरं कतं, जेण ण सकेति उद्वेडं, सबवेज्जेहिं पच्चक्खातो, सो देवो डोम्बरूवं काऊण SIघोसंतो हिंडति-अहं वेज्जो सव्ववाही पसमेमि, सो भणति-मम पोट्ट सज्जावेहि, (जइ समं वयसि ) तेण भण्णति-चच्चामि, तणे
सज्झवितो, गतो तेण सद्धिं, तेण तस्स सत्थगोसगो अल्लवितो, सो ताए देवमायाएऽतीव भारितो, जाव य पवतियगा एगमि पदेसे पदति, वेज्जेण सो भण्णति-जति पध्वयसि तो तं मुयामि, सो तेण भारेण परिताविज्जतो चिंतेति-वरं मे पचाउं, भणतिपव्वयामि, पन्चइतो, देवे गते णाचिरस्स उप्पव्वइतो, तेण देवेण ओहिणा पेच्छिऊण सो चेव से पुणोवि वाहि कओ, तेणेच उवाएण पुणोवि पव्वाविओ, एवं एकसि दो तिन्नि वागओ पन्चइतो, तइयावाराए गच्छति देवो तेणेव समं, तणभारं गहाय
पलियन्तयं गाम पविसति, तेण भण्णति-कि तणभारएण पलितं गामं विससि , तेण भण्णइ-तुम कह कोहमाणमायालोभसंपलितं & गिहवासं पविससि?, तहावि ण संबुज्झति, पच्छा पुणोऽवि दोषि जणा गच्छंति, णवरं देवो अडवीए उप्पहेण पडितो, तेण भष्णति
Story
BCCIRCLECRECR