SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ SAA%%A -SERH Eoo समीहितमिति सम्यगीक्षितः, 'एवं बाले' एवमवधारणे, एवमुपमाने, द्वाभ्यामाकलितो बाला, अधम्मो इट्टो जस्स स भवति ४. नरकहेतवः चूर्णी अधम्मिट्ठो, 'ईहति' ईहते नाम चेष्टते, नरकः उक्तार्थः, आयुष्कमुक्तार्थः, नरकेषु आयुषं कुत्सितं नरकायुष्क, अत्राह७और यथाऽसौ मांसबंहितात्मा आएसं परिकंखति एवमसौ बालः केन वृंहितात्मा नरकायुः कंखति?, उच्यते, 'हिंसे वाले मुसावाई' भ्रीया० ॥१८२-२७५ ॥ सिलोगो, हिंसयतीति हिंस्रः, द्वाभ्यामाकलितो बालः, रागद्वेषाभ्यामित्यर्थः, मृषा वदतीति मुसावादी, अत्ती ॥१६०॥ प्राणानिति अद्धा, विविधो लोक २, अद्धानंमि विलोकं करोतीति अद्धानंमि विलोकः, पन्धमोष इत्यर्थः 'अण्णदत्तहरे तेणे' अमेसि दत्तं हरतीति अन्नदत्तहरा, अहवा अमेसि दत्तं तं हरति, स्तेन स्त्यायत इति स्तेन:, मायाऽस्यास्तीति मायी, कस्य ॐ हरामि किन्नु हरामीति वा, किन्तुहरः, शठः कैतवो, पंचास्य(सु)वि प्पमत्तो, 'इत्थीविसयगिद्धे य॥१८३-२७५।। सिलोगो, प्राइस्थीणं विसया इस्थिविसया, इस्थिविसयभोग इत्यर्थः, इत्थीविसयगिद्धे, अथवा स्त्रीषु विषयेषु गृद्धः, गृध्यते स्म गृद्धः, महतो आरंभो परिग्गहो य जस्स (स) भवति 'महारंभपरिग्गहे' 'भुंजमाणे सुरं मंसं' मन्यते तत् मन्यते वा तं मन्यते वा स भक्षयिता तेनोपभुक्तेन बलिनमात्मानं मांस, परिहितः-परिवृढः, तेन मांसेन परिबृंहिताः, परे य दमयतीति परदमो, 'अयकक्करभोई य' ।। १८४ ।। सिलोगो, अजतीत्यजः, ककरं नाम महुरं दंतुरं मांस, अजा इव ककरभोजनशीला अयककरभाई, तुंदिल-| मस्य जातं तुन्दिलः, चितं यस्य लोहितं चियलोहितः, स तैरेव हिंसादिभिराश्रवैर्वृत्तः, मांसभक्षयिता आयुगं नरए कंखे, एति || याति वाऽऽयुः, आनीयते तस्मिन्नरकं, कांक्षतीव कांक्षते, का तर्हि भावना?, नासौ नरकस्योद्विजते येन नरकसंवर्तनीयानि ॥१६॥ कर्माण्यारभते, स एव दृष्टान्तः, जहाएस व एलए॥अन्नहिवि पगारेहिं निरयाउयंकं खति–'आसणं सयणं जाणं॥१८५-२७५।। 7 -% CCRACES EX
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy