________________
चूणौँ
-
श्रीउत्तरामण्णति-पुत्त ! 'आउरचिन्नाई एयाई ॥२४९-२७३॥ गाथा, जहा आउरो मरिउकामो ज मग्गति पत्थं वा अपत्थं वा तं
दिज्जति से, एवं सो पंदितो मारिजिहिति जदा तदा पेच्छिहिसि, उक्तो दृष्टान्तः। प्रकृतमुपदिष्यते- 'तओ से पुढे परि-6 दृष्टान्तः ७ और | खूटे ॥१७९-२७४|| सिलोगो, 'तत' इति ततो जवसौदनप्रदानात् पुष्यते वा पुष्टः परिवृहितः परिवृढः, मिद्यतेऽनेनेति मेदः श्रीया०
उदीर्णान्तः उदीयते वा उदरं 'पीणिए' विपुलदेहे, प्रीणीतः तपित इत्यर्थः, विपुलदेहे नाम मांसोपचितः, 'आएसं ॥१५९॥
परिकखए। कर्मवत् कर्मकर्तेतिकृत्वाऽपदिश्यते-भांसोपचयादसौ स्वयमेव मेदसा स्फुटनिव आएसं परिकखए, कथं सो आगच्छेदिति, उत्सवादिर्वा, यत्रायमुपयुज्येत, अथवा परिकंखति, 'जाव न एजति आएसो' ॥१८०-२७४|| सिलोगो, याव| परिमाणावधारणयोः, कहं दुही जबसोदनेऽपि दीयमाने ?, उच्यते, वधस्य वध्यमाने इष्टाहारे वा वध्यालंकारेण वालीक्रयमाणस्स किमिव सुखं ', एवमसौ जबसोदगादिसुखेऽपि सति दुःखमानेवा, 'अह पत्तंमि आएसे' अथेत्ययं निपात आनन्तर्ये, | श्रिताः तस्मिन् प्राणा इति शिराः, ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिज्जमाणं दळं तिसितोऽवि भएणं माऊए थणं णाभिलसति, ताए भण्णति- किं पुत्त ! भयभीतोऽसि ?, हेण पाहुयपि म ण पियसि, तेण भण्णइ- अम्म ! कत्तो मे| पज्ज थणाभिलाषो ?, णणु सो वच्छतो पीदतो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विणिग्गयजीहो विलोलनयणो | विस्सरं रसंतो अत्ताणो असरणो विणिहतोत्ति तब्भयातो कतो मे पाउमिच्छा ?, ततो ताए भण्णति- पुत्ता ! जणु तदा
व ते कहिये, जहा आउरचिण्णाई एयाई, एस तेसिं विवागो अणुपचो । एस दिढतो 'जहा खलु से ओरम्भे ॥१८१-२७४॥8॥१५९॥ सिलोगो, यथा येन प्रकारण, खल विशेषणे, स एव विशिष्यत इति स इति प्रागुक्तः, उरसा भ्राम्यति विभर्तिवा तमिति उरभ्रः,
--
-