SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ ७ आर श्रीया० ॥१५८।। जीवा 'आरंभ' त्ति मंसरस गिद्धा, उरम्भमच्छमहिसादयो, तेसिं दोग्गतिगमणपञ्चवाया भवंति इत्यत उनमा कया उरब्भे, उरब्भिज्जस्स णिज्जुती' णामणिप्फण्णो गतो ॥ जाव सुत्ताणुगमे सुतं उच्चारयन्वं तं च इमं ' जहाऽऽएसं समुद्दिस्स ' || १७८ सू. २७३॥ सिलोगो, येन प्रकारेण यथा, आएसं जाणतित्ति आइसो, आवेसो वा, आविशति वा वेश्मनि, तत्र आविशति वा गत्वा इत्याएसा, शोभनं गतं संगतं तं वा उद्देश्य समुद्देश्य, कथमुद्देश्य १, आएसी अभ्यरहितो यथा आगमिष्यति, अमुगो वा, तदा एवं मारता तेण सह भक्खिस्सामि, उच्छवदिने वा 'कोयि' त्ति कश्चित् क्रूरकर्म्मा पापः, 'पोसेज्जा' 'पुष पुष्टी' एति एत्याकारितो एत्येलकः, कथं पोसयति १ - ओयणं जबसे देति' उतत्ति उदत्ति वा तमिति ओदनं ददाति, जवसो मुग्गमासादि, यानि चान्यानि तद्योग्यानि विसयणामादि, जो जस्स विसाति स तस्स विसयो भवति, यथा राज्ञो विषयः, एवं यद्यस्य विषयो भवति, लोकेऽपि वक्तारो भवन्ति सर्वो ह्यात्मगृहे राजा, अंगंति तस्मिन्निति अंगनं गृहांगनमित्यर्थः, अथवा विषया रसादयः तान् गणयन् प्रीणितोऽस्य मांसेन विषयान् भोक्ष्यामीति, अथवा विषयान् इति, धम्मं परलोकभयं वा एत्थ कप्पितं उदाहरणं- एगो ऊरणगो पाहूणयनिमित्तं पोसिज्जति, सो पीणियसरीरो सुहातो इलिद्दादिकयंगरागो कयकण्णचूलतो, कुमारगा य तं नाणाविहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दण माऊए गेहेण य गोवियं दोहरण य तयणुकंपाए मुकमवि खीरंण पिबति रोसेणं, ताए पुच्छिओ भणति अम्मो ! एस दियगो सच्चेहिं एएहिं अम्ह सामिसालेहिं इट्ठेहिं जबसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत इव परिपालिज्जति, अहं तु मंदभग्गो सुकाणि तणाणि काहेवि लभामि, ताणिीव ण पज्जतगाणि, एवं पाणियंपि, ण य मं कोऽवि लालेति, ताए उरअदृष्टान्तः ।। १५८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy