________________
श्रीउत्तरा० चूर्णो ७ और
श्रीया०
॥१५७॥
बा इक्ष्वाकुवंशे भवा वैशालिया, 'वैशाली जननी यस्य विशालं कुलमेव च । विशालं प्रवचनं वा तेन वैशालिको जिन ॥ १ ॥ ' वियाहिते ' व्याख्याते, केचिदन्यथा पठन्ति- 'एवं से उदाहु अरहा पासे पुरिसादाणीए भगवंते वेसालीए बुद्धे परिणिव्वुडेत्ति बेमि ॥ अर्ह पूजायां, पूजामईतीत्यर्हः, पश्यतीति पाशः, पुरुषग्रहणं सत्यपि त्रिलिङ्गग्रहणसिद्धत्वे पुरुष एव तीर्थकरो भवति प्रायः, स न द्वयोर्लिङ्गयोः, आदातत्र्य आदानीयः पुरुषैर्वा आदानीयः, ज्ञानदर्शनचारित्र सर्वपराक्रमवृत्यादिगुणा अस्य इति विशालीयः, शेपमुक्तं, बुध अवबोधने, बुद्धवान् बुद्धः समन्तान्निर्वृत्तः, एवं जम्बोर्भगवान् आयुष्मान् सुधर्मा कथयति एवं से उदाहु जाव परिणिध्वए इति बेमि || नयाश्च पूर्ववत् । खुड्डगणियंठिज्जं छठ्ठमज्झयणं सम्मत्तम् ६ ।
उक्त अविद्या सविद्याश्च ते तु अनिवृत्तात्मानो नोक्ताः क्रूरेषु कर्मसु प्रशस्य तद्विपाकं नापेक्ष्यते उरभ्रवत् इत्येषो क्रियते सम्बन्धः । तस्स चत्तारि अणुओगदारा, उवकमादी, ते परूवेऊण णामणिष्फण्णे उरन्भिज्जं, उरम्राज्जातं औरभ्रियं, उरभ्रस्येदं औरश्रीयं, सो उरन्भो णामादि चतुर्विधो, दब्बे दुविहो- श्रागमतो णोआगमतो य, आगमओ जाणए अणुवउत्तो, णोआगमओ | तिविहो-जाणगसरीरादि ३, तत्थ 'जाणगसरीर || २४५२७१ ।। वतिरित्तो दव्योरभो तिविहो, तं०- एगभविओ बद्धाउओ अभिसुहणामगुत्तो, भावोरभो दुविधो-आगमतो णोआगमतो य, आगमतो जाणए उवउत्तो, गोआगमेत्यादि, णोआगमतो भावोरम्भे इमा गाहा - 'उरभाउणामगोयं ॥ २४६-२७२॥ गाथा कण्ठ्या, एतस्स इमा अत्थाऽधिकारगाथा 'ओरन्भे य' ।। २४७-२७१ ।। गाहा, ओरम्भे कागिणी अंबए बवहारो सागरो, एते पंच दिट्ठेता उरब्भिज्जे अज्झयणे वणिज्जंति । 'आरंभ रसगिद्धि' ।। २४८-२७२ ।। गाहा, उरभारंभो कीस गते १, उच्यते, सोऽप्यासितो २ मारिज्जति, ण य तत्थोवायो कोऽवि, एवं असंजता
उपसंहारः उरभ्रनिक्षेपाः
॥१५७॥