________________
श्रीउत्तरा चूर्णो ६ क्षुल्लक निग्रंथीय
॥१५६॥
निव्वत्तियं पासुगं कियं जं खीरादि फासुगं, तंपि (ग) अत्तट्ठाए, दृढपुस लिं(१) न वा, तदपि देणं, भक्षयेत् खादियमेव, स्वादिममास्वादयेत्, अशनमश्नीयात्, पानकं पिबेत्, बन्धानुलोमात्तु भक्षयेत् तं तु शुक्तशेषमभुक्तशेषं वा - 'सन्निधिं च न कुव्विज्जा ० ' ॥१७५-२६९॥ सिलोगो, सन्निधानं संनिधिः न प्रतिषेधे, अणतीत्यणुः, मीयत इति मात्रा- तिलतुसभागमित्तंपि 'लेवमायाय संजए' कोऽर्थः १, लेवेऽपि ण संवसावे पत्ते वत्थे वा किमंग पुण असणादिअड्डा, अतिप्रसक्तलक्षणनिवृत्तये मा भूत्तदुपकरणमपि न संवास्यति, तेन तदुपकरणं यत्र गच्छति तत्र तत्र 'पक्खीपत्तं समादाय' पक्षी पत्रसंभारं वा पतत्यनेनेति पत्रं पिच्छमित्यर्थः, विभर्त्ति तमिति भारः तत्तुल्यो, यथाऽसौ पक्षी तं पत्रभारं समादाय गच्छति एवमुपकरणं भिक्षुरादाय णिरवेक्खी परिव्वए, नास्याकाङ्क्षा विद्यत इति निश्वकाङ्क्षी, उक्तं पूर्वकर्मक्षयार्थं शरीरं धारयेत्, तद्धारणोपायः, तद्यथा-आहार उपकरणं, तदपि 'एसणासमिओ लज्जू' ॥१७६-२७० ॥ सिलोगो, एसणासमिओ, लज्जू नाम लज्जावान्, लज्जुप्पमाण उक्तार्थः, 'अणियतवासी' अनियतः केवलं मार्स, न एसणासमित एव जाव इंदियादिपमादा परिवज्जए येनोपदिश्यते- 'अप्पमत्तो पमत्तेहिं' इंदियादिपमत्तेसु गिहत्थेसु, पिंडस्स पिंड्योः पिण्डानां वा पातः २ अतस्तं पिंडवातं ' गवेषयेत्' मार्गयेदित्यर्थः, 'एवं से उयाहु' ॥१७७-२७०॥ सिलोगो, एवमर्थावधारणे, 'स' इति भगवान् तीर्थकरः, उदाहुरिति उदाहृतवान्, 'अणुत्तरनाणी ' ति केवलणाणी, नातो उत्तरोत्तरं अणं गाणं अस्थिति अणुत्तरणाणी, 'अणुत्तरदंसी ' केवलदेसित्ति, अणुत्तरणाणदंसणधरो जाव से उदाहृतवान्, स्याद् बुद्धि:कोऽसौ ?, उच्यते, 'अरहा णायपुत्ते ' अर्हतीत्यर्हन्, नास्य रहस्यं विद्यते, गातकुलप्पभू (सू) ते सिद्धत्थखत्तियपुत्ते, भगवान्, भगोऽस्यास्तीति भगवान्, ऐश्वर्यादि, ' बेसालीए ' त्ति, गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा, विशाले
संनिधिवर्जनं
।।१५६ ।।