________________
श्रीउत्तरासिलोगो, आसणं उवविसणपीढगादि, शय्यते तस्मिनिति शयन-पलंकादि, जाणं-सगडहत्थिभस्सादि, दित्त-हिरण्णसुवण्णादि, भानरकहेतवः
चूर्णौ । तत्र गृद्धाः तदुत्पादयन्तः संरक्षमाणाश्च ‘कामाई भुजित्ता' कामा-इथिविसया, एगग्गहणे तज्जातीयानां ग्रहणमितिकृत्वा | ७और- सेसिदियविसयावि सूइता, तैर्भुजित्वा 'दुस्साहणं धणं हिच्चा' साहडं णाम उपार्जितं, दुई साइडं दुस्साहडं, परेसिं श्रीया०
परेसिं उवरोधं काऊणंति भणितं होति, दुक्खेण वा साहडं दुस्साहडं, सीतवातादिकिलेसेहिं उवचितंति, अथवा कताकतं देत॥१६॥
| व्वमदेतव्वं खेत्थखलावत्थं दुस्साहडं, दुस्सारविर्तति भणितं होति, 'पहुं संचिणिया रयं' रीयत इति रजः, सो अविहो कम्मरयो। 'ततो कम्मगुरू जंतू ॥१८६-२७५ ।। सिलोगो, 'तत' इत्यानन्तर्येण क्रियत इति कर्म, गृणातीति गीयते वा गुरू:, 'जंतु' ति जीवस्याख्या, प्रत्युत्पन्ने सुखे रज्जते रलयोरक्यमितिकृत्वा 'पच्चुप्पण्णपरायालज्जणे अएब्ब आगयाएसे' अज
तीत्यजः, अजेन तुल्यः अयव्व, जहा सो आयबद्धो मारेज्जिउकामो सोयति, एवं सोवि मारणंतियवेदणाभिभूतो परलोगभूतो M सोयति, एकाधिकारे प्रकृते अयमनेकादेशः। ततो आयुपरिक्खीणे (बले) खीणे ॥१८७-२७६॥ सिलोगो, एति याति वा,
आयुषि परिक्षीणे चुत्ता इतो, कुतश्रुतो ?, देहात् विविधम्-अनेकप्रकारं हिंसकाः विहिंसकाः ' आसुरियं दिसं बाला' नास्य सूरो विज्जति, आसुरियं वा नारका, जेसिं चक्खिदियअभावे सूरो उद्योतो णत्थि, जहा एगेंदियाणं दिसा भावदिसा खेत्त
दिसावि घेप्पति, असा त्यसुरः, असुराणामियं आसुरीयं, अधोगतिरित्यर्थः, अवसा णाम कम्मवसगा 'तम' मिति अन्ध- ॥१६॥ काकार, स तत्थ नरकगतिं गतो बहुं दुक्खमणुभवन्तो परितप्पति ॥ दिलुतो- 'जहा कागिणीए हेडं' ॥१८८-२७७॥ सिलोगो, ३ येन प्रकारेण यथा, कागिणी णाम रूवगस्स असीतिमो भागो, वीसोवगस्स चतुभागो, अत्रोदाहरणम्-एगो दमगो, तेण वित्ति
।