________________
श्रीउत्तरा० करेंतेण सहस्सं काहावणाण अअियं, सो य तं गहाय सत्येण समं सगिह पत्थितो, तेण भत्तणिमित्तं रूवगो कागिणीहिं भिन्नो, काकिणी चूर्णी तो दिणे दिणे कागिणीए भुजति, तस्स य अवसेसा एगा कागणी, सा विस्सरिया, सत्थे पहाविए सो चिंतेति-मा मे रूवगो
दृष्टान्तः ७और
आम्रमिदियव्यो होहित्ति णउलगं एगत्थ गोवेउं कागिणीणिमित्तं णियचो, सावि कागिणी अनेण हडा, सोऽवि णउलतो अण्णेण श्रीया०
दृष्टान्त: दिट्ठो ठविज्जतो, सोऽवि तं घेत्तूण गट्ठो, पच्छा सो घरं गतो सोयति, एस दिढतो, 'अपत्थं अंबगं भुच्चा' अह कस्सह रनो ॥१६२॥ & अंबाजिण्णण विसूइया जाया, सा तस्स वेज्जेहिं महता जत्तेण तिगिच्छिया, भणितो य-जइ पुणो अंबाणि खाहिसि तो विण
स्ससि, तस्स य अतीव पियाणि अंबयाणि, तेण सदेसे सम्बे अंया उच्छादिया, अण्णया अस्सवाहणियाए णिग्गतो, सह अमचेण अस्सेण अवहरिओ, अस्सो दूर गंतूण परिस्संतो ठितो. एगमि वणसंडे चूयच्छायाए अमचेण वारिज्जमाणोऽवि णिविट्ठो, तस्स य हेद्वा अंबाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउ णिच्छहति, अमच्चो वारेइ, पच्छा भक्खेउं मतो । भणितं दिट्ठतदुर्ग, कागिणीदिद्रुतोवसंथारप्पसिद्धीए भण्णति-"एवं माणुस्सगा कामा ॥१८९-२७७॥ सिलोगो,
जइ णाम कोई मणुस्सकामा दिनुचकामाण अंतिए करेज्जा, अन्तिकं समीपमित्यर्थः, ततो ते कागिणीओऽवि अप्पतरा होज्जा, अजहा कामा तहा आयुपि हो(जो)ज्जा, अनुवर्तमान एव श्लोकः, एवं माणुस्सयं आयुं दिव्वमाउस्स यतिए, दिव्या पुण 'सहस्स
गुणिता भुज्जो' ति, ण केवलं सहस्सगुणा, अर्णतगुणा वा दिव्या कामा, दिव्वं चायुः, बंधाणुलोमयाओ आउंकामा य
दिग्विया ॥ स्यात्-कथमायुते जीव्यते?, उच्यते-'अणेगवासा नउता' ॥१९०-२७८॥ सिलोगो, न एगमनेक, वर्षतीति वर्षः,81 ॥१६२॥ पाणउतं णाम चउरासीतिसयसहस्साणि (पुवाणि) से एगे णउतंगे, चउरासीतिणउतंगसतसहस्साणि से एगे णउते, चउरासीति