SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ७ और- श्रीया. ॥१६३॥ SARSAA%%A5% | उयसयसहस्साणि से एगे पउतंगे, एवं तव्वं, 'अणेगाई ति असंखेज्जाई, ताई जाई 'पण्णवतो' प्रज्ञा अस्यास्तीति प्रज्ञा-8 वणिम्वान् अतस्तस्य ज्ञानवतः, स्थीयत इति स्थितिः, 'जाई जीयंति दुम्मेहा' इमेहि अप्पकालिएहिं जीयंति 'दुम्मेह' ति दुब्बुद्धि-4] दृष्टान्तः णा 'ऊणे वाससयाउए' हीणवाससयाउए, भगवता वरिससताउएसु मणुएसु धम्मो पणीतो इत्यतः ऊणे वाससयाउए, भणितो कागिणी अश्वदिवतो य । इदाणि चवहारदिट्ठतो, तप्पसिद्धिनिमित्तं मण्णति-'जहा य तिपिण वणिया ||१९१-२७९॥सिलोगो, | जहा एगस्स वणियगस्स तिणि पुत्ता, तेण तेसि सहस्सं सहस्सं दिनं काहावणाणं, भणिया य-एएण वबहरिऊण एत्तिएण, कालेण एज्जाह, ते तं मूलं घेसूण णिग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज जूयमज्जमं| सवेसावसणविरहितो वीहीए वबहरमाणो विपुललाभसमन्नितो जातो, बितितो पुण मूलमविद्दवंतो(जहा)लाभगं भोयणच्छायणमल्ला-1|| संकारादिसु उवभुंजति, ण य अच्चादरेण ववहरति, ततितो न किंचि संवबहरति, केवलं जूयमज्जमंसवेसगंधमलतंबोलसरीरोपकारकियासु अप्पेणेव कालेण तं दवं णिढवियंति,जहावाहिकालस्स सपुरमागया,तत्थ जो छिन्नमूलो सो सब्यस्स असामी जातो, पेसए उवचरिज्जति, बितितो घरवावारे णिउत्तो भत्तपाणसंतुट्ठो,ण दायब्वभोगव्वेसु ववसायति,ततिओ सबस्स घरवित्थरस्स सामीकतो, & केई पुण कहंति-तिनि वाणियगा पत्तेयं २ ववहरति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ ?, अच्छिन्नमूलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो, अयमत्थोवण्णतो-'ववहारे उधमा एसा, एवं धम्मे विजाणह' में (१९२-२७९) एवामेव-तिनि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलहति, वितितो पुण सम्मईसणचरित्तगुणसुपरि(णि)हितो सरागसंजमेण
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy