________________
श्रीउत्तरा
७ और- श्रीया. ॥१६३॥
SARSAA%%A5%
| उयसयसहस्साणि से एगे पउतंगे, एवं तव्वं, 'अणेगाई ति असंखेज्जाई, ताई जाई 'पण्णवतो' प्रज्ञा अस्यास्तीति प्रज्ञा-8 वणिम्वान् अतस्तस्य ज्ञानवतः, स्थीयत इति स्थितिः, 'जाई जीयंति दुम्मेहा' इमेहि अप्पकालिएहिं जीयंति 'दुम्मेह' ति दुब्बुद्धि-4] दृष्टान्तः णा 'ऊणे वाससयाउए' हीणवाससयाउए, भगवता वरिससताउएसु मणुएसु धम्मो पणीतो इत्यतः ऊणे वाससयाउए, भणितो कागिणी अश्वदिवतो य । इदाणि चवहारदिट्ठतो, तप्पसिद्धिनिमित्तं मण्णति-'जहा य तिपिण वणिया ||१९१-२७९॥सिलोगो, | जहा एगस्स वणियगस्स तिणि पुत्ता, तेण तेसि सहस्सं सहस्सं दिनं काहावणाणं, भणिया य-एएण वबहरिऊण एत्तिएण,
कालेण एज्जाह, ते तं मूलं घेसूण णिग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज जूयमज्जमं| सवेसावसणविरहितो वीहीए वबहरमाणो विपुललाभसमन्नितो जातो, बितितो पुण मूलमविद्दवंतो(जहा)लाभगं भोयणच्छायणमल्ला-1|| संकारादिसु उवभुंजति, ण य अच्चादरेण ववहरति, ततितो न किंचि संवबहरति, केवलं जूयमज्जमंसवेसगंधमलतंबोलसरीरोपकारकियासु अप्पेणेव कालेण तं दवं णिढवियंति,जहावाहिकालस्स सपुरमागया,तत्थ जो छिन्नमूलो सो सब्यस्स असामी जातो, पेसए
उवचरिज्जति, बितितो घरवावारे णिउत्तो भत्तपाणसंतुट्ठो,ण दायब्वभोगव्वेसु ववसायति,ततिओ सबस्स घरवित्थरस्स सामीकतो, & केई पुण कहंति-तिनि वाणियगा पत्तेयं २ ववहरति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ ?, अच्छिन्नमूलो
पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो, अयमत्थोवण्णतो-'ववहारे उधमा एसा, एवं धम्मे विजाणह' में (१९२-२७९) एवामेव-तिनि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलहति, वितितो पुण सम्मईसणचरित्तगुणसुपरि(णि)हितो सरागसंजमेण