SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चू ७ औरश्रीया० ॥१६४॥ लद्धलाभवणिय इव देवेसु उवचनो, ततितो पुण' हिंसे वाले मुसावा (१९३-२८० ) इच्चेतहि पुण्वभणितेहिं सावज्जजोगेहिं वट्टि छिन्नमूलवणिय इव णारगेसु ( तिरिएसु ) वा उववज्जति । एतदेव पुरस्कृत्यापदिश्यते- 'दुहतो गती बालस्स' ॥१९४-२८०॥ सिलोगो, तस्स पावस्स कम्मस्स पवत्तमाणस्स दुहतोचि द्विधा, द्विप्रकारा इत्यर्थः, तद्यथा-नरकगतिः तिर्यग्गतिश्च, बालस्येति रागद्वेषकलितस्य सा तु 'आवती वधमूलिका' तत्र शीतोष्णाद्या व्याधयश्च आवती व्यधस्तु प्रमारणं ताडनं वा, मूलहेतुं वा आदौ व्यध इत्यर्थः, स तु 'देवत्तं माणुसत्तं च' तस्मात् कारणात् 'जिते' जितो लौल्यभावो लोलता शाख्येति शाममेवेति (ठयतीति वा ) शठः, न धर्मचरणोद्यमवान्, कोऽभिप्रायः, यद्यसौ ते मनुष्यके कामभोगेण झुंजतो ण तेहिं देवत्तं माणुसतं च जिन्वंतो, णीओ वक्कतो इत्यर्थः, 'ततो जिए सई होई' ॥१९५-२८०॥ सिलोगो, तत इति दुर्गतिं गतः कुत्सिता गतिः दुर्गतिः, इत्थं तस्सवि ततः 'दुल्लहा तस्स उम्मज्जा' उम्मज्जणं उम्मज्जा, उम्मज्जायति, 'अद्धा' कालः 'सुचिरादवि' यदुक्तं सुचिरकालादपि 'एवं जियं सपेहाए । १९६- २८० ॥ सिलोगो, एवमनेन, को जितः बालः, कथं जितो?, जेण माणुस्संपि णासादितं सम्यक् समीक्ष्यते यया समीक्षा तया 'तुलिया बालं च पंडियं' तुलयित्वा तु तुलिया बालत्वं च पण्डितचं च, कुतो ?, बालो विसीयति, चशब्दात् जो य ण जितो, ण वा च्युतलाभक इति, स्यादेतत्-यथा जितस्य नरकतिर्यग्योनिषूपपन्नस्य दुर्लभा तस्स उम्मज्जा, एवं जो ण जितो ण य लद्धलाभो, जो य लद्धलाभो संसारी, तयोः कुत्र गति: १, उच्यते यस्तावन्न जितो न च लब्धवान् स पुनरपि मानुष्यमासादयति, ततोऽपदिश्यते 'मूलियं ते पविस्संति' जहा ते मूलप्पवेसा पुणरवि वाणिजाय भवन्ति, एवं जे संसारिणी पुणरवि माणुसत्तणं पार्श्वेति ते मूलमेव पविसंति, ते मनुष्यं क्षेत्रजात्यादिविशुद्धं पुनरपि धर्म्मचरणयोग्या भवन्तीत्यतः चणिदृष्टान्तः ॥१६४॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy