________________
श्रीउत्तरा० चू ७ औरश्रीया०
॥१६४॥
लद्धलाभवणिय इव देवेसु उवचनो, ततितो पुण' हिंसे वाले मुसावा (१९३-२८० ) इच्चेतहि पुण्वभणितेहिं सावज्जजोगेहिं वट्टि छिन्नमूलवणिय इव णारगेसु ( तिरिएसु ) वा उववज्जति । एतदेव पुरस्कृत्यापदिश्यते- 'दुहतो गती बालस्स' ॥१९४-२८०॥ सिलोगो, तस्स पावस्स कम्मस्स पवत्तमाणस्स दुहतोचि द्विधा, द्विप्रकारा इत्यर्थः, तद्यथा-नरकगतिः तिर्यग्गतिश्च, बालस्येति रागद्वेषकलितस्य सा तु 'आवती वधमूलिका' तत्र शीतोष्णाद्या व्याधयश्च आवती व्यधस्तु प्रमारणं ताडनं वा, मूलहेतुं वा आदौ व्यध इत्यर्थः, स तु 'देवत्तं माणुसत्तं च' तस्मात् कारणात् 'जिते' जितो लौल्यभावो लोलता शाख्येति शाममेवेति (ठयतीति वा ) शठः, न धर्मचरणोद्यमवान्, कोऽभिप्रायः, यद्यसौ ते मनुष्यके कामभोगेण झुंजतो ण तेहिं देवत्तं माणुसतं च जिन्वंतो, णीओ वक्कतो इत्यर्थः, 'ततो जिए सई होई' ॥१९५-२८०॥ सिलोगो, तत इति दुर्गतिं गतः कुत्सिता गतिः दुर्गतिः, इत्थं तस्सवि ततः 'दुल्लहा तस्स उम्मज्जा' उम्मज्जणं उम्मज्जा, उम्मज्जायति, 'अद्धा' कालः 'सुचिरादवि' यदुक्तं सुचिरकालादपि 'एवं जियं सपेहाए । १९६- २८० ॥ सिलोगो, एवमनेन, को जितः बालः, कथं जितो?, जेण माणुस्संपि णासादितं सम्यक् समीक्ष्यते यया समीक्षा तया 'तुलिया बालं च पंडियं' तुलयित्वा तु तुलिया बालत्वं च पण्डितचं च, कुतो ?, बालो विसीयति, चशब्दात् जो य ण जितो, ण वा च्युतलाभक इति, स्यादेतत्-यथा जितस्य नरकतिर्यग्योनिषूपपन्नस्य दुर्लभा तस्स उम्मज्जा, एवं जो ण जितो ण य लद्धलाभो, जो य लद्धलाभो संसारी, तयोः कुत्र गति: १, उच्यते यस्तावन्न जितो न च लब्धवान् स पुनरपि मानुष्यमासादयति, ततोऽपदिश्यते 'मूलियं ते पविस्संति' जहा ते मूलप्पवेसा पुणरवि वाणिजाय भवन्ति, एवं जे संसारिणी पुणरवि माणुसत्तणं पार्श्वेति ते मूलमेव पविसंति, ते मनुष्यं क्षेत्रजात्यादिविशुद्धं पुनरपि धर्म्मचरणयोग्या भवन्तीत्यतः
चणिदृष्टान्तः
॥१६४॥