________________
चूणों
श्रीउत्तरा०मूलमेव पवेसेंति, 'माणुसं जोणि'मिति' जणीति जोणिः, स्यादेतत्-किमाचरंतो माणुसतं पावेंतित्ति 'विमायाहिं सिक्वाहिं'। शीलवता
६ ॥१९७-२८०॥सिलोगो, मिनोतीति मीयते वा मात्रा, विषमा मात्रा विमात्रा, सिक्खाते शिक्ष्यन्ते वा तामिति शिक्ष्या, वियत इति 8 ७और- व्रतं,ब्रह्मचरणशीला सुव्रताः,पठ्यते च 'जे णरा गिहिसुव्वया'तत्र शिक्षानाम शास्त्रकलासु कौशल्यं, वेमाता नाम अनेकप्रकाराः श्रीया
| पुरिसे पुरिसविसेसे इत्यतो वेमाता, सुव्रता गाना (नाम) पगतिभद्दया, उक्तं च-'चउहिं ठाणेहिं जीवा मणुयाउं पकरेंति, तंजहा॥१६॥
| पगतिभद्दयाए पगतिविणीययाए साणुकोसयाए अमच्छरियाएं' 'उति माणुसं जोणि मनुष्याणामियं मानुषी, 'कम्मसच्चा हु पाणिणो कम्माणि सच्चाणि जेसिं ते कम्मसच्चा, तस्स जारिमाणि से तावविधिं गतिं लभति, तं सुभमसुभं वा, अथवा कर्मसत्या हि, सच्चं कम्म, कम्म अबेदे नवेइत्ति, यदि हि कृतं कर्म न वेद्यते ततो न कर्मसत्याः स्युरिति, यदिवा नष्ट कर्मा, इष्टफलामाधुर्यादिति, पठ्यते च-'कम्मसत्ता हु पाणिणो' कर्मभिः सक्ताः, उक्त अल्पारंभपरिग्रहवां फलं, यैस्तत् *मूलमासादितं तं)॥ लद्धलाभं प्रतीत्योच्यते-'जेसिं तु विउला सिक्खा ॥१९८-२८२॥ सिलोगो, ये इति अनिर्दिष्टस्य निर्देशः, विपुला विशाला इत्यर्थः, सिक्खा दुविधा-गहणा आसेवणया, 'मूलियं ते उट्टिया' उद्विता नाम अतिक्रान्ता, पठ्यते च मूलं | अइच्छिया' अतिक्रान्ता इति, लब्धलाभका वा 'सीलमंता' सह विसेसण सविसेसा, सविससा नाम लाभगए वा लाभगा वा सीलवंता सविसेसा इत्यर्थः, णो दीणो अहीणो इति अहीणो णाम जो परीसहोदए ण दीणो भवति, अथवा रोगिवत् अपत्थाहारं अकामः असंजमं वज्जतीति दीन:, जे पुण हृष्यन्ति इव ते अद्दीणा जंति देवयं ।। उक्तं सीलवां फलं, 'एवं अदी-151॥१९॥ | णवं भिखं ॥१९९.२८३॥ सिलोगो, एवमवधारय, दीयते दीनमात्रं वा दीनः, न दीनः अदीनः, परीसहोदएऽवि सति अदीनः,
SHREE