SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीउत्तरा० चूर्णी । ७ औरभ्रीया० ॥१६६॥ तदेवमदीणवं भि देवलोगमानि त मत्वा, अगारमस्यास्तीति अगारी त चागारीणं, वेदित्वा, मानुष्य उपवन इति वाक्यशेषः, सागर. अगारी यः श्रावकः, असावपि देवलोकवान्, एकान्तदण्डस्तु नरक एक एव भवति, एवं सो बालो अप्पेहिं कामेहिं बहुंजीच्चति, दृष्टान्तः स एवं त्रितयस्यास्य विशेषज्ञः 'कहन्नु जिचमेलिक्वं' कथमिति परिप्रश्ने, जिच्चतोऽपि एलिक्खंति एरिसं, सर्वस्तु कथमीदृशः १, त्रितयविशेषाभिज्ञो जिच्चेज्ज, जिच्चमाणं वा अप्पाणेण संवेदेज्जा, तहाऽहं अप्पसुहत्थे देवसुहं जितो मूलं वा वमिति इति, अथवा जिच्चति यया सा जिच्चा जे तु. वेमात्रेण हि जित्वा लक्ष्यते जेतुमस्तीति, जिच्चा सो तु कहं लक्ष्यते । उक्ता व्यव-IXI हारोपमा, साम्प्रतं सागरोपमा, अत्राह-वक्ष्यति भवं सागरोपम, इदं तावदस्तु, यदुक्तं कागिणीदृष्टान्तः स नोपपद्यते, ननु चक्रवर्तिबलदेववासुदेवमण्डलिकेश्वराणां अन्येषां पृथग्जनानां यथा वस्तूपमानि इष्टानि विषयसुखानि दृश्यते, तथा मनुष्यवशप्राप्ता-131 वेवापदिश्यते, इत्यतस्तानि न काकिणीमात्राणि विषयसुखानि, उच्यते-ते हि काकिणीमात्रादप्यवस्थिता एब, कहं १, जेण ते वतासवा० अणितिया बहुसाधारणा इति, तिरिया य, तद्विपरीतास्तु देवकामाः, अप्येवं सहस्रमात्राभिदर्शनं, ननु तत्रैवापदिष्टं 'सहस्सगुणिता भोज्जोति जावणंतगुणोत्ति अयं तु सुमहदंतरविषयकरो दृष्टान्तः, सनिरुद्धतरश्च, येनोच्यते-'जहा कुसग्गे उदगं ॥२००-२८३|| सिलोगो, येन प्रकारेण यथा, समंताद् अतीव उत्ता पृथिवी सर्वतस्तेनेति समुद्रा, कुशाग्रं, यथा कश्चित्कुशाग्रे लम्बमाणमुदकं दृष्ट्वा ब्रूयात-यदिदमुदकं कुशाग्रे लंबते एतत्समुद्रोदकं ब, तच्च यथा प्रमाणताविधुरं 'एवं माणुस्सया कामा' अंतिए णाम तस्स समीवे कता, तैः सह तुल्यमाना. विम्ब(न्दु)मात्रा अपि न पूर्यति । 'कुसग्गमेत्ता इमे। ॥१६६॥ ||२०१-२८४॥ कुशाग्रमात्रा इति कुशाग्रोदकबिंदुमात्रा 'इमेति मानुष्यकाः सागरकुशाग्रमात्रा 'सन्निरुद्धमि आउए' सन्निरुद्धं न दष्टं सहस्सगुणिता भाङ्गसाधारणा इति, तिरिया य, महान, उच्यते-ते हि काकिणीमाate - -
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy