________________
श्रीउत्तरा० चूण
७ और
श्रीया०
॥१६७॥
बरिससतातो परं जीवंतीति, अंतरावि य णाणाविधेहिं उवक्कमविसएहिं सन्निरुज्झते, ततो अप्पसारेसु कामेसु सन्निरुद्धे य आउ मि भवान् 'कस्स हेतुं पुरो काउं कस्मेति कस्स कारणं भवं असंजमं पुरस्कृत्य अधर्म्माय प्रवृत्तोऽसि ?, किमन्यज्जो (नो) वदिश्यति, न तु स्वयं चेदाबाल्यादुपचितं कर्म वेतव्यमिति, येनात्मा 'जोगक्वेमं न संविदे'? संक्षेपार्थस्तु कस्सेहं अवराहं उचरिं काउं? कं वा पुरतो किच्चा ? अपाण जोगखेमे ण संवियसि, उन्मत्तवत्, किंच - 'इह कामाऽणियहस्स' ॥ २०२ - २०३।२८५ || सिलोगो, 'इहे 'ति इह मनुष्यत्वे, काभ्यंत इति कामाः, कामेभ्य अनिवृत्तस्य, इयर्त्ती इच्छति वा अर्थो, आत्मार्थ एवापराध्यते, 'सुच्चा | नेपाउयं मग्गं' नयणशीलो नैयायिकः 'मग्गं' ति दंसणचरितमइयं मोक्खमग्गं, तं श्रुत्वा, पठ्यते वा-पत्तो णेयाऊयं मग्गं, जं भुज्जो परिभस्सति, प्राज्ञः सन् नैयायिक मार्ग जं पुणरवि सव्वतो भस्सति, जं पुणरवि मिच्छत्तं चैव गच्छति, एतस्स चैव | सिलोगस्स पच्छद्धं केति अण्णहा पठंति- 'पूतिदेह निरोहेणं, भवे देवेत्ति मे सूर्य' पोसयतीति पातयतीति ( पुति ) औदा - रिकशरीरमित्यर्थः, पूतिदेहस्स निरोधे पूतिदेहणिरोहो णासी देहो होतो जड़ अत्तट्ठो नावरज्झतो इति मे सुयं, इति उपपदर्शनार्थः, मे इति मया श्रुतमाचार्येभ्यो, नान्यतः । उक्तं बालिशफलं, देवलोकात् च्युतमनुष्येषु' इड्ढी जुत्ती ॥२०४-२८५॥सिलोगो, इड्ढीऋद्धी, तत्यनेनेति द्युति, अश्नुते सर्वलोकेष्विति यशः, वृणोति वृण्वति वा तमिति वर्णः, एति याति यस्मिन्निति आयुः, 'सुख' सौख्यं 'अणुत्तरं ' ति मणूसेसु जं सव्युत्तमं ' जत्थ भुज्जो मणुस्सेसु तत्थ से उववज्जति त्ति कंठ्यं, उक्तं बालपंडितयोः फळं, तदनुषङ्गादेवापदिश्यते - 'बालस्स परस बालत्तं ॥ २०६-२८५ ।। सिलोगो, कंठ्यः । 'धीरस्स पस्स धीरतं ॥ २०६-२८५ ॥ सिलोगो, धातीति धीरः, सेसं कण्ठ्यं । 'तुलिआण बालभाव' || २०७-२८५|| सिलोगो, तुलियातो-तोलयित्वा चालतो भावो
बालपंडित फलं
॥१६७॥