________________
श्रीउत्तरा बालत्वं नरकादिगमनं, 'अबालं चेव पंडिते' अवालो पण्डित इत्यर्थः, तस्माद्देवलोके गमनं, एतानि तोलयित्वा 'चइऊण | चूर्णी । बालभावं, अबालं सेवए' आचरेत् 'मुनी' मुनीति त्रैलोक्यावस्थान भावानिति मुणी, इति बेमि नयाः पूर्ववत् ॥ उरब्भिज्ज
निक्षेपाः ८ कापि-1 लीया. लणाम सत्तममज्झयणं सम्मत्तम् ॥
इदानीमलोभाध्ययनं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि परूवेऊण (णाम) निष्फननिक्खेवे काविलिज्जति, ॥१६॥
तत्थ गाहा-'निक्खेबो कविलंमी॥२५०-२८६॥गाहा, निक्खेबो कविलस्स, निक्खेवो नामादिचउन्विहो, णामठवणाओ गयाओ, दव्वकविलो दुविहो-आगमतो णोआगमतोय,आगमतो जाणए अणुवउत्तो,नोआगमओ तिविहो-'जाणगसरीरादि'०॥२५१-२८६।। तत्थ जाणगसरीरभवियसरीरवतिरित्तो कविलो तिविहो-एगभविओ बद्धाऽऽउओ अहिमुहणामगोत्तो, भावकपिलो दुविहोआगमओ णोआगमतो य, आगमतो जाणए उवउत्तो, णोआगमतो इमा गाहा-'कविलाउणामगोयं ॥ २५२-२८६ ।। गाहा, कण्ठया, एतस्स भावकविलस्स इमा य उप्पत्ती-'कोसंबी कासवजसा ॥२५३-२८९॥ गाहा। तेणं कालेणं तेणं समएणं कोसंबीए नयरीए जितसत्तू राया, कासयो बंभणो चोदसविज्जाठाणपारगो, राइणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कविलो णाम, कासवो तमि कविले खुडलए चेव कालगतो, ताहे तंमि मए तं पयं राइणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिज्जमाणेण वच्चइ, तं दट्टण जसा परुण्णा, कविलेण पुच्छिया, ताए सि?--जहा पिया | | ते एवंविहाए इड्ढीए णिग्गच्छियाइओ, तेण भण्णति-कथं ?, सा भणति-जेण सो विज्जासंपण्णो, सो भणइ-अहपि अहिज्जा
*%%EWS