________________
SAP
कपिलवृत्च।
र
जइ, दासचेडी य प
तुम मे विपितो,
अच्छामि, इयरहो
श्रीउत्तरा०मि , सा मणइ-इह तुम मच्छरेण ण कोइ सिक्खवेति, वच्च सावत्थीए नयरीए, पिइमिचो इंददत्तो णाम माहणो, सो ते सिक्खा-
चूर्णी वेहिति, सो गतो तस्स सगासं, तेण पुच्छितो-कोऽसि तुम ?, तेण जहावत्तं कहियं, सो तस्स सयासे अहिज्जिङ पयत्तो, ८ कापि तत्थ सालिभद्दो णाम इन्भो, सो तेण उवज्झाएण णेच्चतियं दवाविप्तो, सो तत्थ जिमिचा २ अहिज्जइ, दासचेडी य तं परिवे.
। सेइ, सो य हसणसीलो, तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे विपितो, ण य ते किंचिकि, णवरि मा रुसिज्जासि ॥१६॥
दीपोत्तमुल्लाणमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाऽहं तुज्य आणाभोज्जा । अण्णया दासीण महो दुक्का, सा तेण
समं णिविणिया, णि सा न लहइ, तेण पुच्छिया-कतो ते अरती १, तीए मण्णति-दासीमहो उवहितो, ममं पत्तपुप्फाइमोल्लं
स्थि, सहीजणमज्झे विगुप्पिस्सं, ताहे सो अधिर्ति पगतो, ताए भण्णति-मा अधिति करेहि, एत्थ धणो णाम सिड्डी, अ(इ)प्पमाए लाचेव जोणं पढमं बद्धावेह से दो सुवष्णए मासए देइ, तत्थिमं गंतूण तं वद्धावेहि, आमंति तेण भणियं, तीए लोभेण मा अण्णो
गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो, बद्धो य । ततो पभाए पसेणइस्स रणो उवणीतो, राइणा
पुच्छितो, तेण सम्भावो कहितो, रायाए भणितो-जं मग्गसि तं देमि, सो भणति-चिंतित्ता मग्गामि, रायणा तहत्ति भणिए लि|| असोगवणियाए चिन्तेउमारद्धो--कि दोहिं मासेहिं साडिगाभरणा पडिवासगा जाणवाहणा उज्जाणोवभोगा मम वयस्साणं INIपव्वागयाण घरं भज्जाचउट्ठयं चण्णं उबउज्ज!, एवं जाव कोडीएवि ण ठाएति । चिततो सुहज्झवसाणो संवेगमावणो जाई
सरिऊण सर्यबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति-कि चितिय, सो भण्णति--'जहा लोहो तहा लोभो' गाहा (* २२४।२५६-२८९) कण्ठया, राया भणति-कोडिपि देमि अज्जोति भणति राया पहट्ठ
CARENABARAHASKAR
Sण उवउज्ज?, एवं जाव का
॥१९
Nit.xtract
रायसगासं, रायणा
ति राया पहट्ट
।