SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ -9 % 4 % श्रीउत्तराना मुहवण्णो । सोऽवि चइऊण कोडिं जातो समणो समियपावो ॥१॥(२५७-२८९)छम्मासा छउमत्था(२५८-२८९) छम्मासा छउमत्थो संसारस्या चूर्णी आसी, इत्तो य रायगिहस्स नयरस्स अंतरा अट्ठारसजायणाए अडवीए पलभरपामोक्खा इकडदासा णाम पंच चोरसया द ध्रुवत्व ८ कापि अच्छति, 'अइससे उप्पण्णे (२५९-२८९) गाहा । णाणेण जाणियं, जहा ते संबुझिस्संति,ततो पट्टितो, संपत्तो य तं पएसं. साहिलीया. A एण य दिट्ठो कोवि एतित्ति आसण्णीभूतो, नाओ जहा समणगोत्ति, अहं परिभविउं आगच्छति, रोसेण व गहितो, सेणावइ॥१७॥ समीयं णीतो, तेण भण्णति-मुयह णंति, ते भणंति-खेल्लिस्सामो एतेणंति, ताव एते भणंति-नच्चसु समणगोत्ति, सो भणइ-वायंतगो थि, ताहे ताणिवि पंचवि चोरसयाणि तालं काहेति, सोऽवि गायति धुवर्ग,"अधुवे आसासयंमी, संसारंमि दुक्खपउराए।किं |णामतं होज्ज कम्मयी जेणाहं दुग्गइंण गच्छेज्जा॥१॥'(२०८-२८९) एवं सम्वत्थ सिलोगंतरे धुवगं गायति, अधुवे'त्यादि, तत्थ केइ पढमसिलोगे संबुद्धा,केइ बीए,एवं जाव पंचवि सया संबुद्धा।णामणिप्फन्नो,सुत्ताणुगमे सुत्तमुच्चारेतव्वं,सो भगवं तेसिं चोराण : योहणणिमित्तं इमं धम्म गीतयं गायति-'अधुवे असासयंमि॥२०॥तत्थ निवृत्तं,अधुवो णाम णरगादिगमणसंबद्धो संसारो जतो अधुवो,अत एव असासतो,की,जतो एव ममं प्रियाप्रिय इत्यत एवाहं बोधयितुमानातः,न हि भक्तिवादे पुनरुक्तमपि,यथा सर्वातिशयनिधान तथा आघवणियाए तहा प्रसाप(द) उपदेशे च,एवमिहवि अधुवे असासते य,उवदेशतो भयदरिसणओ यण पुणरुत्तं भवति,अधुवे 3 | असासयंमि माणुस्सतं गच्चंतं भवति तेण अधुवं, ण कोइ अच्चतमणुस्सो अस्थि, असासयं तु सोपक्रमायुषत्वात् , संसरतीति ॥१७॥ संसारः, सारीरमाणसाणि दुक्खाणि जत्थ पउराणि संभवति दुक्खपउरो, अतो तमि संसारंमि दुक्खपउराए तीर्णोऽपि स भगवान् तंतितीर्पः इदमवोचत्- 'किं णाम होज्जतं कम्मर्ग' किमिति परिप्रश्ने, किनाम, क्रियत इति कर्म, जेणाहं दुग्गइतो 4
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy