________________
श्री उत्तरा० चूर्णौ ८ कापिलीया.
॥ १७९॥
मुच्चे ज्जा, जेण कम्मुणा कतेण अहं दुग्गइतो मुच्चेज्जा, कुत्थिता गति दुर्गति, सा चतुर्विधा णेरय दुग्गती तिरिय० मणुय० देवदुगतीय, णागकर (ज्जु) णीया पुण पढंति 'अधुवंमि मोहं' गाहा, एतेवि एमेव धुवर्ग पच्चुग्गायंति, तालिं च कुर्हिति तेहिं पच्चुग्गाती कविलो भणति - विजहित्तुं पुव्वसंजोगं' ॥२०९-२९० ॥ विविधं हित्वा वि०, पृथ्वो णाम संसारो, पच्छा मोक्खो, पुत्रेण संजोगो पुव्वस्स वा संजोगो पुव्वसंजोगो, अथवा पुव्वसंजोगो असंजमेण गातीहिं वा, स्निह्यते अनेनेति स्नेहः, न कुत्रचिदिति, न तान्यनुसरे। 'तो णाणदंसणसमग्गो ॥२१०-२९१ ॥ वृत्तं, तो इति ततो धुवाणंतरं स भगवान् कपिलः ज्ञानदर्शन समन्वितः हियनि स्सेसाय, तत्थ हितं पथ्यं, इह परत्र च नियतं निश्चितं वा श्रेयः निःश्रेयसं अखयं, संसारव्युच्छदा येत्यर्थः, कथं हि सर्वे सच्चाः संसारविच्छेदं कुर्युः, 'तेसिं विमोक्खणट्टाए' 'तो' ति तेसिं चोराणं, तेहिं सव्वेहिं पुव्वभवे सह कविलेण एगङ्कं संजमो कतो आसि, ततो तेहिं सिंगारो कतिलओ जम्हा अम्हे संबोधितव्वेति, अतो भण्णति-तेसिं विमोक्खणट्ठाए, अथवा तास विमोक्खणट्टाए, | कथं हि एते चोराः सर्वकर्मविमोक्षाय अभ्युत्तिष्ठेयुः, तेसिं वित्रोहणङ्काए भासति मुणिवरो, मुनीनां वरः- प्रधानः, विगतो मोहो यस्य स भवति विगतमोहः, केवलीत्यर्थः, किं सोऽपि तथा १, न, उच्यते- 'सव्वं गंधं कलहं च ॥ १११-२९१ ॥ वृत्तं, 'सव्वं ति अपरिसंसं, ग्रन्थनं प्रथ्यते वा येन स ग्रन्थः, स द्विविध:- चाह्योऽभ्यन्तरथ, कलाभ्यो हीयते येन स कलहः, भण्डनमित्यर्थः, तथाविधं तथाप्रकारं, यद्विधं असंयतानां, भिक्षुरुक्तः, अथवा तथाविधो भिक्षुः “सव्वेहिं कामजाए हिं' सन्धेर्हि - अपरिसेसेस, काम्यंत इति कामाः कामजातेसुंति कामप्रकारेषु, इच्छाकाममदनकामेष्वित्यर्थः, 'पासमाणे' त्ति तेषामिह परत्र च पापं पश्यन् 'ण लिप्पति' त्ति न हि प्राज्ञः अव्ययं दृष्ट्वाऽऽचरति, त्रायतीति त्रायी, संसारमहाभयादात्मानं त्रायतीति त्रायी, पुनः 'भोगा
संसारस्या
ध्रुवत्वं
॥ १७१ ॥