________________
श्रीउत्तरा० चूर्णो ८ कापि
लीया.
॥ १७२॥
मिसदोसविसन्ने' ॥ २१२-२९२॥वृत्तं, भुज्यंत इति भोगाः, यत् सामान्यं बहुभिः प्रार्थ्यते तद् आमिषं, भोगा एव आभिषे२, दोसो णाम इहपरत्र च दुःखोत्पत्तिकारणं, भोगामिस एव दोस्रो, विषमन्नवत्, यतो न शक्नोति पङ्कविपन्न इव गजमात्मानं समुद्धतुं, अतो भोगामिसदोसेहिं विसन्ना भोगामिसदोसविसना, तदेव 'हिय निस्सेय सबुद्धिवोच्चत्थे' हितमिह परत्र च यत्य (प्रेयोऽ) र्थः, निःश्रेयसं मोक्षपदमित्यर्थः, बुच्चित्थोत्त जस्स हिते निःश्रेयसे अहितानिःश्रेयससंज्ञा, विपरीत बुद्धिरित्यर्थः, स एवंगुणजातीयत्वात् उवचए धूलसररीरो मरहट्ठाणं मंदो भन्नति, अवच्चए जो किससरीरो सोवि मंदो भण्णति, भावमंदो अवच्चए, जस्स धूला बुद्धि सो मंदबुद्धी भण्णइ, एत्थ धूलबुद्धिमंदेण अधिकारी, मूढो णाम कज्जाकज्जमयाणाणो, सोर्तिदिय विसदोदो (यवसो) वा अहवा बालमंदमूढा शक्रपुरन्दरवदेकार्थमेव, सो एवंविधो बालो मंदो मूढो भोगामिसदासविसनो' बज्झति मच्छिया व खेलंमि' जहा मच्छिया विखेलेण चिक्कणेण नाम श्लिष्टा बध्यन्ते एवं सो भोगसंश्लिष्टत्वात् अडविण कम्मेण बज्झति 'दुप्पारच्चया० ' ॥२१३-२९२ ॥ वृत्तं दुःखं परित्यजन्ते इति दुष्परित्यजा: 'इमे' इति इमे मनुष्यजाः कामाः, कामाः कामा न सुखं त्यजन्त इति णो सुजहा, दधातीति धीरः न वीरः अधीरः, पुरुषः उक्तार्थः, 'त्यज हानौ ओहांकू त्यागे' इत्यतः पुनरुक्तं तच्च न भवति, कस्मात् ?, अविशेषितोद्देशात्, उक्तं च- 'दुष्परिच्चया इमे' ननूपदिष्टं केन केभ्यः, तत उच्यते- 'णो सुजहा अधीर पुरिसेहिं' जहिंसु, अधीरपुरिसा भवन्ति तेसि दुष्परिच्चया, यद्यपि अधीरपुरुषैः दुस्त्यजा तथापि अह संति सुव्वया सब्वे 'जे तरंति वणिया व समुदं' अधेत्यानन्तर्ये, निपातो वा, सन्तीति विद्यन्ते, जे, किं कुर्वन्तो!, कचित्तु पठन्ति 'जे तरंति अतरं वणिया व' अतरो णाम समुद्दो, समन्तादुनाचे उन्ना वा पृथिवीं कुर्वत अनेनेति समुद्रः, ये इत्यनुद्दिष्टस्य निर्देशः, वणिग्भिस्तुल्या वाणिया, कामं दुरुत्तरः समुद्रः तथाविघप्लवेन तीर्यते, एवं दुस्त्यजा कामा
ग्रन्थादि
त्यागः
॥ १७२॥