________________
श्रीउत्तरा० अधीरैः तथापि तृणमिव पटान्ते लग्नं त्यजन्ति,के पुनः गृहेभ्यो विनिसृत्य, समणा मु एगे वयमाणा॥२१४-२९३।।वृत्तं ,श्राम्यन्तीति कुतीथिका
चूर्णी लाश्रमणा, 'मु' इति आत्मनिर्देशः, एके,न सर्वे, ये मिथ्या दृष्टिदर्शिनः परतंत्राः, प्राणनं प्राणः, प्राणानां वधः प्राणवधः अतस्तं, मिया नामज्ञत्वं ८ कापि- इति मृगा मृगभूतान हिताहितज्ञा, ते हि प्राणश्चिव ण याणंति, कुतस्तर्हि प्राणिवधं ज्ञास्यन्ति?, कथं केसिति', एगिदिया अजीवा लीया. एव, तमजाणंता 'मंदा नरगं गच्छति' मंदा नाम बुद्ध्यादिभिरपचिता, मंदबुद्धय इत्यर्थः, नीयते तास्मिन्निति ॥१७३॥
नरका, नारकं कर्म कुर्वते ते नरका, कारणे कार्योपचारादिति, गच्छंति, 'पाला पावियाहिं दिट्ठीहिं' बाला | उक्ताः, पातयति पासयति वा पापं, दर्शनं दृष्टि अतच्चे तत्त्वाभिनिवेशात् पापदृष्टयो भवंति, बहुत्वग्रहणं तु सर्वे कुप्रवचनिनो मिथ्यादृष्टयः, स्यादाशङ्का-स्वयं न कुर्वते प्राणवधं , उच्यते , अस्तु तावत् स्वयमकरणं, अनुज्ञायामपि। एवं दोषः, यतोऽपदिश्यते- 'न हु पाणवहं अनु० ॥ २१५-२९४ ॥ वृत्तं, न प्रतिषेधे, प्राणवध उक्तः, ये नौद्देशिकं भुंजते ते नानजाणंति, ण य प्राणवधं अणुजाणंतो मुच्चेज्ज कदाचिदपि 'दुक्खाना' मिति सारीरमाणसाणं, अविधस्स कम्मस्स दुःख-1 मिति संज्ञा, स्यादेतत्-केनोपदिष्टं ?, उच्यते--'एवमारिएहिमक्खायं णाणदंतणचरित्तारिया, स्यादन्येऽप्यार्याः क्षेत्रार्यादयः तद्विशेषणार्थम्,(अ)केवालव्युदासार्थमुपदिश्यते 'जेहिं सो साधुधम्मो पन्नत्तो' साधूणां धर्मः सो साधुधर्मः, न च तीर्थकर एव स्यात्, कथं श्रमणो भवति ?, उच्यते, 'पाणे य नाइवाइज्जा ॥ २१६-२९३ ॥ वृत्तं, प्राणनं प्राणः, अतिपतनमतिपातः, प्राणा- ॥१७३।
नातिपातम्येव, चशब्दात् हणते णाणुजाणामि, मृपावादादीन्यपि न सेवेत, 'से समियत्ति' से इति निर्देशः, सम्यक् इतः। | शमितः, शान्त इत्यर्थः, तत्रागत इति प्रतीतं, एवं समितात्मनः 'ततो से थावयं कम्मं निज्जाइ उदगं व थलाओं निज्जाइ
25-%256-
5
रावधं अणुजाणतो म अनु०' ।। २१५-२९११उच्यते , अस्त नाम
- xSCR२.५-SCARK
0
%
-