SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण ८ कापि लीया. ॥१७४॥ नाम अधो गच्छति, दृष्टान्तः उदगं वा थलातो, केषां नातिपातेज्जा ?, उच्यते, 'जगणिस्सितभूताणं तसणामाणं च थावराणं च' पठ्यते च 'जगनिस्सितेसु धाधरणामेसु भूतेसु तसणामेसु वा ॥ २१७ - २९४॥ वृत्तं, जेसु ते प्राणाः आश्रिता इत्यर्थः येऽप्येवं पठन्ति - 'जगणिस्सिएहिं० धावरेहिं वा' तेषामस्त्यविरुद्धं कथं १, हिंकारस्य सन्निधानत्वात् कारणत्वाच्च, तत्र कारणे बहुवचन एव उपयोगो हिंकरणस्य, त(य) था तेहिं कयं सन्निधाने तु एकवचन एवं हिंकारोपयोगः, तंजहा कहिं गतो आसि, कहिं च ते सद्धा, बन्धानुलोम्यात् अनेकेऽप्येकादेशोऽविरुद्ध:, तेन पुनरपि ब्रूमः शिष्योऽसौ, महद्धर्थात् (महार्थ्यात् ) सच्चानुकंपया च 'न तेहि (सि) मारभे दंडं' न इति प्रतिषेधे तेर्हिति तेहिं पुव्वदिट्ठेहिं तसेहिं थावरेहिं या(वा)ण हणे, मणेणवि अध्पणा ण हणे, अज्जापि केनचिदुच्यते- 'वीसासयाऽभिनिवेसेन वा प्रणयाद्वा स्वयममारयता, एतत्सर्वे यदि मारयति ततस्ते न मारयामि, कशादिभिर्वा हन्यमानो तथापि नो तेहिं आरभे दंड, एत्थ दिहंतो--उज्जेणीए सागरस्स सुतो चोरेहिं हरिउं मालय के सूयगाररूस हत्थे विक्कीतो, लावगे मारय, ण मारयामीति, इत्थीपादत्तासणं सीसारक्खणकरणं चेति । स एवं प्राणत्यागेऽपि सच्चानपरोधी, मणसा वयसा कायसा चैव, मणेण सयं पाणाइवातं न करेति, एवं योगत्रयकरणत्रयेण नव भंगा भाणियच्वा ॥ उक्ता मूलगुणाः, तदुपकारीति उत्तरगुणा भन्नंति - ते च समितिगुप्त्यादयः (तत्र ) गवेपणासमितिमधिकृत्योपदिश्यते ' सुद्धसणाउ णच्चा' २१८-२९५॥ शुद्धयन्ते शोभते वा शुद्धः, एपति एभिरित्येपणा, ततश्चैत्रं ज्ञात्वा तत्थ सुद्धसणाओ सत्तण्हं पिंडेसणाणं जाव अलेवकडाओ, ताओ पुण उवरिल्लाओ चत्तारि, अथवा सब्बाओ चैव एसणाओ सुद्धाओ, तास्वेवात्मानं स्थापयेत्. ताहिं भिक्खं गेण्हतिति, इच्चेवं तासु अप्पा ठावितो भवति, तासु य ठावेंतिण संजमे अप्पा ठावितो भवति, तदप्येपणीयमेषित्वा 'जाताए घासमेसिज्जा' जाता प्राणवध त्यागः ॥१७४॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy