________________
श्रीउत्तरा नागच्छति परलोकादल्पर्द्धित्वात् परायत्तत्वाञ्चति, यद्येवंविधं परिज्ञानमेव न समस्ति तेषां, यथा वयममुक स्थानादागता इति, दर्शन
चूणौँ यतश्चैवं ततः 'अहवा वंचितो मित्ति' अदुवेति अथशब्दः,भो अहं वंचित इति कथं वंचित इति?, न भोगा भुक्ता, न च परलोको परीषहः २ परीपहा अस्ति, धर्मफलं वा विशिष्टं 'इति भिक्खू ण चिंतये', व्यपदिश्यते-'अभू जिणा' गाथा (९३ सू० १३२ ) अभृ जिणा इति । ध्ययने
IMऋषभादयः, अत्थि महाविदेहे,भविस्संति महापउमादयो,यच्चान्यदेवमिति तत्सर्व मृषा वदंति अक्खातं ,ण यतं एवं,सांप्रतं प्रज्ञापयंति॥८७॥18 यथा अभू जिणा, एप तु अजिनकाले परीपहः, एवमन्यदपि यत्परोक्षं जिनोक्तं तदश्रद्दधतः दसणपरीसहो भवति, तत्रोदाहरणं.।
ओघाविउकामोऽयिय ' गाहा (१२२-१३३) वत्थाभूमीए अज्जासाढा णामायरिया बहुस्सुता, तत्थ गच्छे जो कालं करेइ निज्जारिति, भत्तपडियाइक्खितातो बहुया णिज्जाविता , अप्पाहि ता पज्जवंति , अण्णया एगो अप्पणो सीसो तेण आदरतरेण भणितो-देवलोगाओ आगंतु मम दरिसावं देज्जासित्ति, न य सो आगल्छति, पच्छा सो चिंतेति-सुबहुं कालं किलिट्ठोऽहं, सलिंगेण चेव ओधावति, पच्छा तेण सीसेण देवलोगगतेण ओधाइतो आभोइतो, पेच्छंति ओधावंत, तेण तस्स पहे
गामो विउचिओ, गडपेच्छा य, सो य तत्थ छम्मासे अच्छितो पेच्छंतो, ण छुहं ण तण्डं कालं वा दिधपभावेण वेदेति, ४ पच्छा देवेण तं साहरिउं गामस्स वहिआ विजणे उज्जाणे छ दारए सत्थालंकारविभूसिए विउव्वति, सो चिंतेति--गिण्हामि तेसिं|
*आभरणयाणि, वरं सुहं जीवंतोत्ति, सो एतं दारगं भणति- आणेहि आभरणगाणि, सो भणति-भगवं! एगं ताव मे अक्खाणयं ॥८७॥ 18 सुणेह, पच्छा गण्हेज्जासि, भणति--सुणेमि, एगो कुंभकारो सो मट्टियं खणंतो तडीए अर्कतो, पच्छा एसो भणति-'जेण भिक्ख
यलिं देमि' गाथा (१२३--१३४) एवं भगवं अम्हे धारणचया तुम्भे सरणमुवगता, तेण भन्नति-अतिपंडितवादिओऽसि, घेत्तूणा
KARAKE