________________
शानानध्यासे स्थूलभद्रः
INE
RU
श्रीउत्तरा। अदीणेण आयंबिलाहारेण बारसहिं संवच्छरेहिं अधिज्जियं असंखयं, उवसंत, सेसं लहुं चेव अधिज्जितं, एवं पण्यापरीसहो [
चूणा अहियासेयब्यो जहा असगडपिउणा, तप्पडिवक्खे इमं उदाहरणं, एगो शूलिभद्दो नाम आयरिओ बहुस्सुतो, तस्स एगो पुवमित्तो | २ परीषहाध्ययने
आसि सष्णातगोवि य, सो तस्स घरं गतो, महिलस्स पुच्छति--सो अमुगो कहिं गतो?, सा भणति-वाणिज्जेण, तं च घरं
पुचि लट्ठ आसि पच्छा सडितपडियं जातं, तस्स य पुव्वएहिं एगस्स खंभस्स हेवा दवं णिहेल्लयं, तं सो आयरिओ नाणेन जाणति, ॥८६॥ पच्छा तेण तओहुत्तो हत्थं काऊण भण्णति- ' इमंच एरिसंतंच तारिसं' गाथा ( १२२-१३०) इमं च इत्तियं दव्वं, सो य
अण्णाणेण भमिति, सो य आगतो, महिलाए सिर्दु, थूलभद्दो आगतो आसित्ति, सो भणइ--किं थूलभद्देण भणियं ?, सा भणइ-ण किंचि,णवरं खंभहुत्तं दायतो भणति--इमं च एरिसं तं च तारिसं, तेण पंडितेण णातं, जहा- अवस्सं एत्थ किंचि आत्थि, तेण खतं, णवरं णागापगाररयणाण भरिता कलसा अच्छंति, तेण णाणपरीसहो णाधियासिओ, एवं ण णाधियासितव्वं ॥इदाणिं दसणपरीसहो, ऐहिकामुष्मिकं च तपोफलं अपश्यतः कस्सति दिहिवामोहो होज्ज, तत्रैहिकं क्षीराश्रवभरणादि पारलौकिकं देवेन्द्रादि,
तत्सर्व मिथ्या, एवं दरिसणपरीसहो भवति, स तु अदर्शनपरीषह एवोच्यते, को दृष्टान्तः ?, यथा बध्यमानः साधुर्यदा न क्षुभ्यते जितदाऽस्य वधपरीषहो भवति, एवमवश्यं तपोफलानि संति, यो हि दर्शनान्न मुद्यते तस्य दर्शनपरीषहो भवति, तत्रोर्वदेहिक
मधिकृत्यापदिश्यते ' णथि गूणं परे लोए' सिलोगो ( ९२ सू० १३१) कथं ?, यस्मात्तपःफलं प्राप्य देवा इह नागच्छंति, 18 नब दृश्यते, इत्यतः परलोको नास्ति, कश्चित्तु जातिस्मरणादिभिः परलोकास्तित्वमभ्युपेत्य इदं न प्रतिपद्यते'इड्डी वावि तवस्सिणो|
न हि तपस्विनो देवलोकोपपत्तिरस्ति, न चैषां खेत्तेऽपि सति ऋद्धिरस्ति, न तु परलोकस्याभाव एव धर्मफलस्य वा, यत्तु इह
SCRESCk%AR
॥८६॥
-
-