________________
श्रीउत्तरा० चूर्णौ २ परीहा ध्ययने
॥ ८५ ॥
पडिमा नाम मासिकादिता, तपोपधानपूर्वकाः प्रतिमाः पडिवज्जंतो, इतरथाचि तपोपधानानि करोमि ग्रामनगराणि च अभ्युद्यतविहारेण विहरामि, तहाचि 'एवंपि मे विहरतो' एवं अनेन अप्रतिबद्ध विहारेण, छादयतीति च्छद्मः, छादयतीत्यर्थः, नियतं वर्त्तते न निवर्त्तते, ' परितंतो ' गाहा ( १२० -१२९ ) अत्रोदाहरणं - गंगाकुले दोवि साहू पव्वइया भातरो, तत्थेगो बहुस्सुतो एगो अप्पसुतो, तत्थ जो सो बहुस्सुओ सो सीसेहिं सुत्तत्थणिमित्तं उपसंपन्नेहिं दिवसतो विरगो गत्थि, रातंपि पडिऊच्छण सिक्खादीहिं सोवितुं ण लहइ, जो सो अप्पसुओ सो सव्वं रतिं सुब्बइ, अष्णया सो आयरिओ निद्दापरिकखेदितो चिंतेति--अहो अयं साहू पुण्णमंतओ जो सुब्बइ, अम्हे मंदपुष्णा न सुविउंपि लब्भति, एवं नाणपउत्तेण णाणावरणीज्जं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयपडिकतो कालमासे कालं किच्चा देवलोगे उबवण्णो, ततोषि चुओ समाणो इहेव भरवासे आभीरकुले दारओ जातो, कमेण संवद्धितो, जोवणत्थो य विवाहितो, दारिका य से जाता अतिरूविणी, सा य मदक नगा, अन्नया कयाइ ताणि दोवि पियापुत्ताई अनहिं आभीरेहिं समं सगडं घयस्स भरेऊण नगरं विकिणणाए पत्थिताणि, सा कय (भद्द) कन्नगा सारहितं सगडस्स करेइ, ततो तं गोवदारगा तीए रूवेण अक्खित्ता तीसे सगंडस्स अन्भासयाई सगड़ाई खेडंति, तं फ्लोएंताणं ताई सयलाई सगडाई भग्गाई, तीए नामं कर्य -असगडा, असगडाए पिता असगडपिता, तस्स तं चैत्र वेरग्गं जातं, तं दारियं परिणावेऊण सव्र्व्वं से घरसारं दाऊण थेराण समीचे पञ्चइतो, तेण तिनि उत्तरज्झयणाणि जाव अधीताणि, असंखते उद्दिट्ठे तं णाणावरणं उदिष्णं, गता दोवि दिवसा अंबिलछट्टेण, न आलाबगो ठाइ, आयरिएणवि भण्णति-उद्दिहि, जा ते एयं अज्झयणं अणुण्णवेज्जति, सो भगतिएयस्स केरिसो जोगो ?, आयरिया भणति - जाव ण उट्ठेति ताव आयंबिलं, सो भणति - अलाहि मम अणुष्णाएणंति, एवं तेण
प्रज्ञा परीषहः
।। ८५ ।।