SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूर्णी २ परीषहाध्ययने ॥ ८४ ॥ को एस आयरिओ गच्छति 2, तेण भण्णति--कालगायरिया, तं जणपरंपरेण फुसतं कोई सागरखमणस्स संपतं, जहा- कालगायरिया आगच्छंति, सागरखमणो भणति - खंत ! सच्चं मम पितामहो आगच्छति १ तेण मण्णति-मयावि सुतं, आगया साधुणो, सो अन्युट्ठितो, सो तेहिं साधूहिं भण्णति - खमासमणा केई इहागता १, पच्छा सो संकितो भगति खंतो एक्को परं आगतो, ण तु जाणामि खमासमणा, पच्छा सो खामेति, भणति -मिच्छामिदुक्कडं जं एत्थ मए आसादिया, पच्छा भणति खमासमणा ! केरिसं अहं वक्खाणेमि १, खमासमणेण मण्णति--लडं, किंतु मा गव्वं करेहि, को जाणति कस्स को आगमोत्ति, पच्छा धूलिणाएण चिक्खिलपिंडएण य आहरणं करेंति, ण तहा कायभ्वं जहा सागरखमणेण कतं, ताण अज्जकालगाण समीवं सको आगंतु णिगोयजीवे पुच्छति, जहा अज्जरक्खियाणं तथैव जाव सादिव्वकरणं च, पण्णापरीसहो गतो ॥ इदाणिं णाणपरीस हो, सोऽवि जहा पण्णापरीसहो तथा उभयथा भवति, णाणपरीसहो अण्णाणपरीसहो य, तत्थ णाणपरीसहं पड़च्च भण्णति- 'णिरत्थयं मि विरतो' सिलोगो (९० सू० १२८) रयत्ति रत्थइ वा अर्थो, नास्य अर्थो विद्यत इति निरर्थकमिति, रतोऽसि लोगो (१) निरर्थके अर्थे, विरतः, विरतिः, पंचप्रकारा, तत्र तु गरीयसी मैथुनाद्विरतिर्येनापदिश्यते 'मेहुणातो सुसंवुडो' सुट्ट संवुडो, यतः संवृतत्वे सति किं भवति- 'समक्ख' णाम सहसाक्षिभ्यां साक्षात् समक्षं तो साक्षाद, अभिमुखं जानामि, त्रियते स्म धर्मः, स्वभाव इत्यर्थः, कः कल्याणधर्मः कः पापधर्म १ इति, काणि वा कल्लाणाणि वा कम्माणि काणि वा पापगाणि कम्माणि ?, किमभिप्रेतं? - केवंविधानि कल्लाणफल निर्वर्त्तकानि कर्माणि येनासौ कल्याणो जायते यैर्वा पापक इत्यर्थः, ताणि वा ( न ), अर्थतश्च अर्थो विद्यत इति निरर्थकं, मित्ति तो 'तवोवहाण' सिलोगो ( ९१ सू० १२८ ) तप्पत इति तपः, उपधीयत इत्युपधानं, तपोपधानानीत्यर्थः, ज्ञान परीषदः 1168 11
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy