SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ २ परीपहाध्ययने ॥ ८३ ॥ यथा कृतानि कर्माणि पूरयतीति पूर्व- पूर्वजन्मनि पूर्व, क्रियंत हठि कर्माणि, फलतीति फलं, अज्ञानं फलतीति अण्णाणफला, अज्ञानं फलमेषां तदुदये सति येनाहं नाभिजानामि, अभिमुखं जानामि अभिजानामि 'पुट्ठो केणति कण्हुई' पृच्छयते स्म पृष्टः 'कण्डुयी' सुत्ते अत्थे वा तत्रालंबनं एतानि हि प्रज्ञानवध्यानि, मयैतानि प्रागुपात्तानि बध्धानीतिकृत्वा तद्भयात् पुनः प्रज्ञा बाधयति तं न करिष्ये, यानि पूर्वं बद्धानि तानि ' अथ पच्छा उदेज्जंति ' सिलोगो ( ८९ सू० १२६ ) अथेत्यव्ययं निपातः पूर्वकृतापेक्षः, किमपेक्षते १, वेदितव्यं उक्तं हि - ' पावाणं खलु भो कडाणं कम्माणं पुवि दुचिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, णत्थि अवेदत्ता, तवसा वा जोसइसा न च सर्वं बद्धं क्षयमवाप्रोति, प्राप्तकालमुदीयते, यानि तु अवश्यं वेदनीयानि तानि ''अह पच्छा उदिज्जंति' अज्ञानफलानि तानि सम्यक् सदामीति वाक्यशेषः, यथैवायमेतेषां उदयः प्राप्तः एवं तत्क्षयोऽपि भविष्यतीति कृत्वा 'एवमस्सा सेति अप्पाणं' आश्वासनमाश्वासः आत्मनमात्मना, 'णच्चा कम्मविवागतं ' विविधः पाके विपाकः, तत्स्वभावो हि विपाकता तां, अवश्यं हि कर्म्म, चैतन्यवन्तमवश्यमन्वेति इति वाक्यशेषः, अथवा विपाकता णाम विलक्षणंति, पाकानि हि कर्माणि यथा कृतानि उच्यते इति, अत्रोदाहरणं ' सुत्ते ' ति, एत्थ गाहा-' उज्जेणी कालखमणो' गाथा ( ११९ - १२७ ) उज्जेणीए अज्जकालगा आयरिया बहुस्सुया, तेसिं सीसो न कोइ नाम इच्छइ पढिडं, तस्स सीसस्स सीसो बहुस्सुओ सागरखमणो नाम सुवन्नभूमीए गच्छेण विहरह, पच्छा आयरिया पलायितुं तत्थ गता सुवण्णभूमी, सोय सागरखमणो अणुयोगं कहयति, पण्णापरीसहं न सहति, भणति खंता ! गतं एवं तुम्भ सुयक्खंधं जावोकधिज्जतु, तेण भण्णति-गतंति, तो मुण, सो सुणावेउं पयत्तो, ते य सिज्जायरणिबंधे कहिते तस्सिसा सुवनभूमिं जो वलिता, लोगो पुच्छति तं वृंदं गच्छंतं - % प्रज्ञा परीषदः ॥ ८३ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy