________________
..
C
प्रज्ञा
परीषहा
श्रीउत्तरा
चूणौँ २ परीपहाध्ययने ॥ ८२॥
95-%eA4
R
दाहरणं ' अंगविज्ज' ति 'महुराए इंददत्तो' गाहा (११८-१२५ ) अरहंतपइट्ठीताए महुराए नयरीए इंददत्तेण पुरोहितेणं पासातगतेणं हेतुणं साधुस्स बच्चतस्स पाओ लंबितो सीसे कउत्तिकाउं, सो य सावएण सेट्ठिणा दिट्ठो, तस्स अमरिसो जातो, दिट्ठ | भो एतेण पावेण साधुस्स उवरि पादो कतोत्ति, तेण पइण्णा कया-अवस्स मए तस्स पादो छिदियव्यो, तस्स छिद्दाणि मग्गति, अन्नया अलभमाणो आयरियसगासं गतूण बंदित्ता पडिकहेति, तेहिं भण्णति-का पुच्छत्ति, अधियासितव्यो सकारपुरकारपरीसहो, तेण भणियं--मए पतिण्णा कतेल्लिया, आयरिएहिं भण्णति-एयस्स पुरोहियस्स घरे किं वट्टइ, तेण भण्णइ-एयस्स पुरोहितस्स र पासादो कतल्लओ, ते तस्स पवेसणे रण्णो भत्तं कीरति, तेहि भण्णाति-जाहे राया पविसति तं पासादं ताहे तुमं रायं हत्थे गहेऊण | अबसारेज्जासि, जहा पासातो पडति, ताहेऽहं पासातं विज्जाए पाडिस्सं, तेण तहा कयं, सेटिणा राया भणिओ- एतेण तुम्भे मारिता आसि, रुद्रुण रण्णा पुरोहितो सावगरसेव आप्पितो, तेण तस्स इंदकीले पादो कओ, पच्छा छिन्न एव काउ लोहमा काऊण सो छिन्नो, इतरो विसज्जितो, तेण णाधियासिओ सकारपुरकारपरीसहो। इदाणिं पण्णापरीसहो,प्रज्ञायते अनयेति प्रज्ञा, प्रगता ज्ञा प्रज्ञा, प्रज्ञापरीसहो नाम सो हि सति प्रज्ञाने तेण गवितो भवति तस्य प्रज्ञापरीपहः, प्रतिपक्षे ण प्रज्ञापरीपहो भवति, अविण्णाणमंतो हि ण अद्धिति करेंति यथाऽहमविज्ञातवानिति, शक्यं प्रज्ञानं, दुःखतरं पुनरज्ञानं, सो बुद्धिमिति विचिंतयति, उच्यते कथं ?. 'किं कळं अण्णाणं.' गाथा, तथा चोक्तं 'नैवंविधमहं मन्ये, जगतो दुःखकारणम्। यथाज्ञानमहारोगो, दुरंतमतिदुर्जयम् ॥ १॥ इति, पण्णाणं जह सहमाणस्स परीसहो भवति तथा अप्रज्ञानमपि सहितव्यं, ततो परीसहो भवति, तद्यथार्थमेवोच्यते से गूण मए पुब्धि' गाहा (८८ मू० १२६ ) से इति पूरणे आत्मनिर्देशे वा, णूणमनुमाये 'मये ' ति आत्मन्युपगमे,
R-
RRC-
%%%%
-
A