________________
R
( १२६-१३४
ति, एस त
थाउत्तराभरणानि पडिग्गहे छढाणि,पुढाविकायो गतो। इदाणि आउकाओवितियोमणति.सोवि. अक्खाणयं कहेति, जहा एगो तालायरो आयाषाढाः
चूणा पाडलो नाम, सो अन्नया गंग उत्तरंतो उपरि वुट्ठोदएण हीरति, तं पासिय जायो भवति- 'बहुस्सुतं' गाथा (१२४-१३४ ) २ परीषहा
राहापच्छा तेण पडिभाणितं गाथा 'जेण रोहति बीयाणि' गाथा (१२५-१३४) तस्मपि तदेव मेहति, एस आउक्कातो।। इदाणि। ध्ययने
उक्कातो ततिओ, ताहे अक्खाणयं कहेति एगस्स तावसस्स अग्गिणा उडओ दड्डो, फछा सो भणति-'जमहं दिया य राओ। ॥८८॥ य' गाहा (१२६-१३४ ) अहवा 'वग्घस्स भए भीएणं, पावगो सरणं कतो। तेण अंग महं द8, जातो सरणतो भयं
१२७-१३५) तस्सवि तहेव गेण्हति, एस तेउकाओ॥ इदाणि बाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति, जहा- एगो जुवाणो घणणिचियसरीरो, सो पच्छा वाएहिं गहिओ, अण्णेण भण्णति- 'लंघणपवणसमत्थो पुटिव होऊण संपयं कीस दंड लतियग्गहत्थे वयंस ! किंनामओ वाही?।(१२८-१३५) पच्छा सो भणति- 'जेहासाडेसु मासेसु' गाहा (१२९-१३५) अहवा जेण जीवति सत्ताणि, निराहमि अनंतए । तेण मे भजती अंग, जातो सरणओ
भयं ( १३०-१३५ ) तस्सवि तहेव गिण्हइ, एस वाउकाओ । इदाणि वणस्सतिकाओ पंचमो, तहेव अक्खाणं कहेइ, जहा 10 एगंमि रुक्खे केसिचि सउणाणं आवासो, तहिं अंडपेल्लगाणि सयं च अच्छति, पच्छा रुक्खाभासातो बल्ली वड्डिता, रुक्खं
वढंती उरि क्लिग्गा, वल्लीअणुसारेण सप्पेण विलग्गिऊण ते पेल्लगा सऊणा य खतिया, पच्छा सेसगा भणंति--'जाव बुच्छ सुहं बुच्छं' गाहा ( १३१-१३५ ) तस्सवि तहेव गेहह, एस वपस्सतिकाओ गओ ॥ इदाणिं तसकायो छट्ठो, तहेवार अक्खाणयं कहेति, जहा एग नगरं परचकेण रोहिज्जति, तत्थ य बाहिरीयाए हरिएसा, ते अम्भितरएहिं विणिज्जति, बाहिरि
अण्णेण भण्णा पच्छा सो