SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ R ( १२६-१३४ ति, एस त थाउत्तराभरणानि पडिग्गहे छढाणि,पुढाविकायो गतो। इदाणि आउकाओवितियोमणति.सोवि. अक्खाणयं कहेति, जहा एगो तालायरो आयाषाढाः चूणा पाडलो नाम, सो अन्नया गंग उत्तरंतो उपरि वुट्ठोदएण हीरति, तं पासिय जायो भवति- 'बहुस्सुतं' गाथा (१२४-१३४ ) २ परीषहा राहापच्छा तेण पडिभाणितं गाथा 'जेण रोहति बीयाणि' गाथा (१२५-१३४) तस्मपि तदेव मेहति, एस आउक्कातो।। इदाणि। ध्ययने उक्कातो ततिओ, ताहे अक्खाणयं कहेति एगस्स तावसस्स अग्गिणा उडओ दड्डो, फछा सो भणति-'जमहं दिया य राओ। ॥८८॥ य' गाहा (१२६-१३४ ) अहवा 'वग्घस्स भए भीएणं, पावगो सरणं कतो। तेण अंग महं द8, जातो सरणतो भयं १२७-१३५) तस्सवि तहेव गेण्हति, एस तेउकाओ॥ इदाणि बाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति, जहा- एगो जुवाणो घणणिचियसरीरो, सो पच्छा वाएहिं गहिओ, अण्णेण भण्णति- 'लंघणपवणसमत्थो पुटिव होऊण संपयं कीस दंड लतियग्गहत्थे वयंस ! किंनामओ वाही?।(१२८-१३५) पच्छा सो भणति- 'जेहासाडेसु मासेसु' गाहा (१२९-१३५) अहवा जेण जीवति सत्ताणि, निराहमि अनंतए । तेण मे भजती अंग, जातो सरणओ भयं ( १३०-१३५ ) तस्सवि तहेव गिण्हइ, एस वाउकाओ । इदाणि वणस्सतिकाओ पंचमो, तहेव अक्खाणं कहेइ, जहा 10 एगंमि रुक्खे केसिचि सउणाणं आवासो, तहिं अंडपेल्लगाणि सयं च अच्छति, पच्छा रुक्खाभासातो बल्ली वड्डिता, रुक्खं वढंती उरि क्लिग्गा, वल्लीअणुसारेण सप्पेण विलग्गिऊण ते पेल्लगा सऊणा य खतिया, पच्छा सेसगा भणंति--'जाव बुच्छ सुहं बुच्छं' गाहा ( १३१-१३५ ) तस्सवि तहेव गेहह, एस वपस्सतिकाओ गओ ॥ इदाणिं तसकायो छट्ठो, तहेवार अक्खाणयं कहेति, जहा एग नगरं परचकेण रोहिज्जति, तत्थ य बाहिरीयाए हरिएसा, ते अम्भितरएहिं विणिज्जति, बाहिरि अण्णेण भण्णा पच्छा सो
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy