________________
श्रीउत्तरा० चूर्णो
२ परीषहाध्ययने
1180 11
मागहिया ( १३७ - १३८ ) सो तं सोऊन तुहिक्को व ठितो, तेहिं धिज्जाइएहिं चितिय- किमिह पन्नइए पढियं तेण एस छगलओ तुहिक्को ठितो, ततो साधूणं गंतुं भण्णति- किं भगवं ! एस उगलओ तुम्हेहिं पढियभेतेहिं तुहिक्को ठितो ?, तेण साधुणा तेसिं कहितो सन्भावो, जहा एस तुज्झ पिया, किं अभिण्णाणं १, तेण भण्णति- अहंपि जाणामि, किं पुण एसो चैव कहेदिति, तेण छगलेण पुण्यभवे तेहिं पुत्तेहिं समं णिहणयं हितं तं गंतूण पाएहि खलवलेति, एवं अभिण्णाणं, पच्छा तेहिं मुक्को, स साधुसमीचे धम्मं सोऊण भत्तं पच्चक्खाइऊण देवलोगगं गतो, एवं वेण सरणमिति काउं तलागासमे जण्णा पवत्ति तमेव से असरणं जातं, एवंविधोऽत्र समवतारः एवं तुम्मे इमे हे सरणं गता, तदेव तस्सवि आभरणगाणि घेत्तृण सिग्यं गंतुमाढतो पंथे, णवरं संजतिं पासति मदितढिकितां, तेण सा भण्णति- 'कडगा य ते कुंडला' गाथा ( १२८-१३८ ) पच्छा ताए भण्णति- 'समणो असि संजतो असि' गाथा ( १२९-१३९ ) एवं ताए उवदिट्ठो समाणो पुणोवि गच्छति, णवरं पेच्छति पुणोवि खंधावारं तं तस्स विट्टमाणो इंडियस्सेव सर्वाहुतो आगतो, तेण इत्थिखधाओं उरुहित्ता वंदितो, भणितो य- भगवं अहो मम परं मंगलं निमित्तं च जं साधू मए दिट्ठो, भगवं ! मम अनुग्गहनिमित्तं फासुगेसणिज्जं इमं मोदकादि संबलं घेप्पतु, मम अणुग्गहत्था, सो च्छति, भायणेसु आभरगाणि छूढाणि मा दिस्संति, तेण दंडिएण बलामोडिए पडिग्गहो गहितो जाव मोदगे छुभामि, णवरं पेच्छति आभरणगाणि, तेण सो खिज्जितो उवालद्धो य, पुणोवि संबोधितो, पच्छा दिव्वं देवरूवं काऊण बंदिऊण पडिगतो, तेण पुव्वं दंसणपरीसहो णाधियासिओ पच्छा अधियासिओ, दंसणपरीस हो बावीसतिमो समत्तो ॥
'एते परीसहा' सिलोगो ( ९४ सू० १४० ) एते जह्नुद्दिट्ठा सव्वेर्सि पुरतो कासवो भगवं बद्धमाणसामी तेण पवेदिता
परीषाध्ययनोपसंहारः
॥ ९० ॥