________________
श्रीउत्तरा० चूर्णी
३
चतुरंगी ये
॥९१॥
64-64
कहिता 'जे भिक्खू ण विणणेज्जा' णिहणणा-पराजिणणा 'केणई'त्ति बावीसाए एगतरेण 'कण्डुवि' त्ति क्वचित् । इति बेमि, गया जहा विषय सुते । परीसहज्झयणं समत्तं २ ॥
एवं परीसहा अधियासेतव्या इमं आलंबणं काउं जहा दुल्लभा इमाणि चत्तारि परमंगाणि, एतेणाभिसंबंधेण चातुरंगिज्जं आगतं, चउसु अंगेसु हितं चातुरंगेज्जं एतस्स चत्तारि अणुयोगदाराणि जहा विणयसुते तहा वनेऊण जहा णामनिष्फलो निक्खेवो चउरंगेज्जं, दुपदं नाम, चत्तारि णिक्खिवितन्वं, तत्थ एगस्स अभावे कतो चतुद्वाणं, तेण एगस्सेव णिक्खेवो कायब्बो, तत्थ गाहा- 'णामं दवणा' गाथा ( १४१-१४१ ) नामठवणाओ गताओ, दब्वेकगं तिविहं, तंजहा एक दव्वं सच्चित्तं अचित्तं मीसगं च, साच्चितं जहा एगो मणूसो, अचित्तं जहा एगो कारिसावणो, मीसं जहा पुरिसो वत्थाभरणविभूसिओ, मातुपदेकगा उप्पण्णेति विगतेति वा धुवेदि वा एते तिनि दिट्टिवादे मातुपदा, अथवा इमे मातुगपदा अआइ एवमादि, संगहेकगं जहा दव्यसंचयमुद्दिस एगो सालिकणो साली भण्णति, बहवो सालयो साली भण्णति, जहा णिष्कण्णे साली, तं संगहेकयं दुविहंआदि अनादि च तत्थ अणाइडं अविसेसियं, आदिहं णाम विसेसियं, अणाइङ्कं णाम जहा साली सालित्ति, आदि कलमो, पज्जविषयं दुविहं आदिट्ठे अणादिट्ठे च, पज्जया गुणादिभेदा परिणति, तत्थ अणादिहं गुणोति, आदिहं वण्णादि, भावेकगमवि आदि अणादि च, अणादिट्ठे भावो आदि उदइओ उवसमिओ खड़ओ खओवसमिओ पारिणामिओ, उदश्यभावेकगं दुविहं आदिमणादि च, अणादि उदयितो भावो, आदिडुं पसत्थमप्पसत्थं च, पसत्थं तित्थकरनामोदयादि, अपसत्थं कोहोदयादि, उपसमियरस खड्यस्स अणादिट्ठादिड्डा भेदा सामण्णविसेसाणमभेदे न संभवति, केइ खयोवसमियपि एमेव इच्छति,
एककनिक्षेपाः
॥ ९१ ॥