________________
श्रीउत्तरा० चू ६ क्षुल्लक निग्रंथीय
॥१४२॥
4-%**
त्वामहंतस्सकाममरणा त्ति (न्तं) प्रपन्नः । 'तओ काले अभिप्पे ।। १५८-२५४॥ सिलोगो, तत इति क्रमः, अभिप्रेतं यदाऽस्य तन्मरणं रुचितं भवति, कोऽर्थः १, यदाऽस्य योगा नोत्सर्पन्ति तस्मिन् काले, अभिमुखं प्रीतिवानित्यर्थः, अभिप्रेत एवासौ तस्य मरणकालः, योगहानिनिमित्ता, संलेखनादिभिः उपक्रमविशेषैः उपक्रम्यात्मानं, श्रद्धा अस्यास्तीति श्राद्धी, रलयेोरेकत्वे तादृशः, यथा वाऽभ्युपगच्छतो, धर्म्मः संलेखना वा, तथा अंतकालेऽपि उक्तहि 'जाए सदाए णिक्खतो, तमेव अणुालेज्ज' तत्र चास्योत्कृष्टात्मनः यदि नाम तेषां उपसर्गा उत्पद्यन्ते क्षुधादयो वा आत्मसमुत्थाः ततस्तेषूपपन्नेषु 'विणएज्ज लोमहरिसं' विनयो नाम विनाशः, यथा विनीता गौरिति, लुनाति लूयंते वा तानि लीयंते वा तेषु यूका इति लोमानि लोम्नां हर्ष : २, सतु भयाद्भवति, अनु लोभैर्वा उपसर्गैर्हर्षाद् भवति तं विनयित्वा उभयथापि, न केवलं 'भेद देहस्स कंखए' भिद्यत इति भेदः, अष्टविधकर्मशरीरभेदं कांक्षिति, नतूदारिकस्य ।' अथ कालामे संपत्ते'॥ १५९-२५४ ॥ अथेत्यानन्तर्ये सीलखिताच्या मरणमपेक्ष्यते, सुठु अक्खार आदावेव तस्स मरणाभिधानमाख्यातं सुअक्खातं, सम्यक् आहितो समाहितो सुतकखातसमाहितो, केचित्पठन्ति 'आघायाए समुच्छयं अत्यर्थ घातः आघातः, आघातसमुच्छ्रयो णाम सरीरं, तद् बाह्यमाभ्यन्तरं वा वाह्यमौदारिकं तं संलिहिउं तेन च संलिहितेन द्रव्यतः भावतः अभितरं कम्मगसरीरं घातितं भवति अतो आघाताय समुच्छयंति, सकाममरणं मरति विण्हमन्नयरं मुणी, तंजहा भत्तपच्चक्खाणं इंगिणी वा पाओवगमणं वा, मनुते मन्यन्ते वा जगति त्रिकालावस्थान् भावान् मुनिरिति । अकाममरणाध्ययनं सम्मत्तम् ५ ॥ इदाणिं खुल्लयनियंठिज्जं, तस्स चत्तारि अणुओगदारा उवकमादि परूयेऊण जाव नामनिष्फनो णिक्खेवो क्षुल्लगनियंठिज्जंति, खुल्लयंति आवेक्खितं पदं महंत अवेक्ख भवति, तं पुण महानियंठिज्जे, तहा खुल्लयं निक्खियध्वं नियंठो निक्खिवियब्वो,
देहभेदाकांक्षा
॥१४२॥