________________
क्षुल्लकमहनिक्षेपाः
श्रीउत्तरा० खुल्लगस्स पढमं णिक्खेवो, तं महंत पडुच्च संभवतित्ति महंतमेव परूवेयव्वं तं महंत अट्ठविहं,तत्थ गाहा-'नामंठवणा॥२३६-२५५।।
चुणी 18 गाहा, नामठवणाओ गयाओ, दव्वमहंत अचित्तमहाखंधो, सो सुहुमपरिणयाणं अणंताणतपदेसियाणं खंधाणं तब्भावणापरिणामण ६ क्षुल्लक
लोगं पूरेति जहा केवलिसमुग्घातो दंडं कवाडं मन्धुं अंतराणि चउत्थे समए पूरेति, एवं सोऽवि चउत्थे समए सव्वं लोगं निग्रंथीयर
। पूरेता पडिनियत्तति एतं दव्यमहंतगं, खेत्तमहन्तगं सवागास, बालमहंगं सव्वद्धा, पहाणमहंतं तिविहं- सचित्तं ॥१४॥ अचित्तं मीसगं, तत्थ सचित्तं तिविहं- दुपदं चउप्पदं अपदंति , दुपदाण पहाणो तित्थयरो, चउप्पदाण हत्थी,
अपदाणं अरविंद, अचेदाणं वेरुलिओ, मीसगाणं भगवं तित्थगरो सविभूसणो, पडुच्चमहंतं आमलकं प्रति बिल्लं महंत, एवमादि, भावमहतं तिविहं- पाहण्णतो कालतो आसयतो, पाहण्णओ खइओ भावो महतो, कालओ परिणामिओ जीवो, जं जीवदम्बमजीवदयं वा सता तहा परिणमति, आसयओ ओदायितो भावो, तंमि भावे बहुतरा जीवा वति, महंतगं, तस्स पडिवक्खो खुल्लयं निक्खिवियब्वं, तंपिअ छविहमेव, णामठवणाओ गयाओ, दव्यखुडगं परमाणू, खेत्तखडगं आगासपदेसो, कालखुड्डयं समयो, पहाणखुड्डयं तिविह-दुपयं चउप्पयं अपदं च, दुपदाणं पंचण्डं सरीराणं आहारग, चउप्पदाणं सुडयं सीहो, अपदाणं लवंगकुसुमं, अचित्ताणं वइरो, मीसगाणं तित्थगरी जम्माभिसेयकाले अलंकारसहितो, पडुच्चखुड्डयं आमलगातो सरिसवो, भावखुड्डुयं सम्बत्थोवा जीवा खइए भावे, एत्थ पडच्चखुडूडएण अधिकारो, खुल्लक इति गतं । इदाणिं णियंठो, तत्थ गाथा-'निक्खेवो नियंठमि' (२३७-२५५) नामठवणाओ गयाओ, दन्बणियंठो दुविहो-आगमतो गोआगमतो य, आगमतो जाणए अणुवउत्तो, णोआगमतोय 'जाणगसरीर' ॥२३८-२५६॥ जाणयभवियसरीरवइरित्तो दवणियंठो णिण्हगादी, आदिग्गहणेण
EARSE%E0%A4%%
॥१४३॥