________________
N
पच
चूणौँ
c htents
-*-8%--
श्रीउत्तराम पासत्थोसन्नकुसीलसंसत्तअहाछंदा, भावणियंठो दुविहो-आगमतो णोआगमतो य, आगमओ जाणउवउत्तो, णोआगमतो
|णियंठयत्ते व माणा पंच, तंजहा-पुलाए बकुसे कुसीले णियंठे सिणाए । पुलातो पंचविहो, जो आसवणं प्रति, णाणपुलातो दरि
सणपुलातो चरित्तपुलातो लिंगपुलातो अहासुहुमपुलागोत्ति । पुलागो णाम असारो, जहा धन्नेसु पलंजी, एवं णाणदंसणचरित्तनिग्रंथीयं
णिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाओ पुलागो होतो, अहासुहुमो य एएसु चव पंचसुवि जो थोव थोर विरा॥१४४॥
हति, लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पण्णे चक्कयहिंपि सबलवाहणं चुण्णेउं समत्थो। बउसा, सरीरोपकरणविभूपाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशवलचारित्तजुत्ता णिग्गंथा बउसा भण्णति, ते पंचविहा, तंजहा-आभोगवकुसा अणाभोगवकुसा संतुडवकुसा असंवुडबकुसा अहासुहुमबकुसा। आभोगवकुसा आभोगेण जो जाणतो करेइ, अणाभोगण अयाणंतो, संवुडो मूलगुणाइसु, असंवुडो तेसु चव, अहामुहुमबकुसो अच्छीसु दृसि-।
यादि अवणेति, सरीरे वा धूलिमाइ अबणेति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु सो कुसीलो, दुविहो-पडिसेवणा१५ कुसीलो कसायकुसीलो य, सम्माराहणविवरीया पडिगया वा सेवणा पडिसवणा, पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु आणाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलोति । णियंठो अभितरबाहिरगंथाणिग्गतो, सो उवसंतकसातो खीण
कसातो वा अंतोमुत्तकालितो, सो पंचविहो-पढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो, अहासुहुमणियंठोत्ति, अंतोमुहुत्तणियंठकालसमयरासीए पढमसमए पडिवज्जमाणो पढमसमयनियंठो, सेसेसु समयएमु वट्टमाणो अपढमसमयनियंठो, चरमे-अंतिम समए वद्यमाणो चरमसमयणियंठो, अचरमा-आदिमज्झा, अहासुहुमो एएसु सव्वे
*Achatte
॥१४४॥