SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 चूणौ श्रीउत्तरा सुवि । सिणातो-स्नातको, मोहणिज्जाइघातियचउकम्मावगतो सिणातो भण्णति, सो पंचविहो-अच्छवी असवलो अकम्मंसो संयमादिसंसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथकः, सबलो-सुद्धासुद्धो, एगंतसुद्धो असबलो, अंशा-अवयवाः कर्म भिनिग्रंथ६ क्षुल्लकणस्ते अवगया जस्स सो अकम्मंसो, संसुवाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदंसणधरो, पूजामहतीति अरहा, अथवा विचारः निग्रंथीय नास्य रहस्यं विद्यत इति अरहा, जितकपायत्वाज्जिनः, एसो पंचविहो सिणायगो । एस सद्दत्थोऽभिहितो, संयमश्रुतप्रतिसेवना॥१४॥ | तीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निन्थविशेषाः एभिः संयमदभिरनुगमविशेषैः साध्या भवंति, तत्र च संजमे तावत् पुलागो बकुसो कुसीलो एते तिनिधि दोसु सबमेसु-सामाइए छेदोवट्ठावणिए ग, कसायकुसीला दोसुपरिहारविसुद्धीए सुहुमसंपराए य, णियंठा सिणायगा य एते दोवि अहक्खातसंजमे । सुते पुलागवकुसपडिसेवणाकुसीला य उक्को| सेण अभिन्नदसपुव्वधरा, कसायकुसीलणिग्रन्थौ चतुर्दशपूर्वधरौ, जघन्ये पुलाकस्य श्रुतमाचारवस्तु नवमे पूर्वे, बकुसकुसील-14 निग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतादपगतः केवली स्नातक इति । इदानीं प्रतिसेवना-मूलगुणानां रात्रीभोजनस्य च पराभियोगात् बलात्कारेणान्यतमं प्रतिसेवमानः पुलागो भवति, मिथुनमेवेत्येके , बकुशो द्विविधः- शरीरबकुशः उप-| करणबकुशश्च , तत्रोपकरणाभिष्वक्तचित्तः विविधाह(वर्ण)विचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषयुक्तोपकरणकाङ्क्षा*युक्तः नित्यतत्प्रतिकारसेवी भिक्षुरुपकरणबकुशो भवति , शरीराभिषक्तचित्तो विभूषितार्थो तत्प्रतिकारसेवी शरीरबकुशः, k॥१४५॥ । प्रतिसेवनाकुशीलः मूलगुणानविराधयन् उत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते , कसायकुशीलनिग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थमिदानी, सर्वेषां तीर्थकराणां तीर्थेषु भवंति, एके त्वाचार्या मन्यन्ते- पुलाकबकुशप्र 4% 5A4% e% %
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy